SearchBrowseAboutContactDonate
Page Preview
Page 1151
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ११०९ l/61 Moll all IAll isll liall lell liell || जहा य किंपागफला मणोरमा, रसेण वण्णेण य भुजमाणा । IMell प्रमादस्थानते खुद्दए जीविअ पञ्चमाणा, एओवमा कामगुणा विवागे ।।२०।। नाम द्वात्रिंशव्याख्या - यथा च यथैव किम्पाकफलानि 'मणोरमत्ति' अपेर्गम्यत्वान्मनोरमाण्यपि रसेन वर्णेन च शब्दाद्गन्धादिना च भुज्यमानानि, तानि मध्ययनम् लोकप्रतीतानि 'खुद्दएत्ति' आर्षत्वात्क्षोदयन्ति विनाशयन्ति जीवितं पच्यमानानि विपाकावस्थाप्राप्तानि, एतदुपमा: कामगुणा विपाके, विपाकदारुणतासाम्येन तत्तुल्या इति भावः ।। २०।। एवं केवलस्य रागस्योद्धरणोपायमभिधाय तस्यैव द्वेषान्वितस्य तमाह - जे इंदिआणं विसया मणुण्णा, न तेसु भावं निसिरे कयाई । 61 oll न यामणुण्णेसु मणंऽपि कुज्जा, समाहिकामे समणे तवस्सी ।।२१।। ____ व्याख्या - ये इन्द्रियाणां विषया मनोज्ञाः न तेषु भावं अभिप्राय अपेर्गम्यत्वात् भावमपि प्रक्रमादिन्द्रियाणि प्रवर्त्तयितुं, किं Mall ॥ पुनस्तत्प्रवर्त्तनमित्यपिशब्दार्थः, निसृजेत्कुर्यात्कदाचित् । न च नैवामनोज्ञेषु मनोऽपि कुर्यादिन्द्रियाणि प्रवर्त्तयितुमितीहापि गम्यं, अपेरर्थः । ॥ प्राग्वत्, समाधिरिह रागद्वेषाभावरूपस्तं कामयते इति समाधिकामः श्रमणः तपस्वीति सूत्रद्वादशकार्थः ।।२१।। इत्थं रागद्वेषोद्धरणैषिणो ||६|| i॥ विषयेभ्य इन्द्रियाणां निवर्त्तनमुपदिष्टं, अथ विषयेषु तत्प्रवर्त्तने रागद्वेषानुद्धरणे च यो दोषस्तं प्रत्येकमिन्द्रियाणि मनश्चाश्रित्य ॥ दर्शयितुमष्टसप्ततिं सूत्राण्याह । तत्रापि चक्षुराश्रित्य त्रयोदशसूत्राणि - ११०९ loll Iroll Hell in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy