SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ६४० llell Hell बबबब व्याख्या - त्यक्त्वा विपुलं राज्यं कामभोगांश्च दुस्त्यजान् निर्विषयो विषयरहितावत एव निरामिषौ अभिष्वङ्गहेतुरहितो, निःस्नेही निः प्रतिबन्ध, निःपरिग्रहौ मूर्च्छारहितौ ।। ४९ ।। गिद्धोवमे उनचा णं, कामे संसारवडणे । उरगो सुवण्णपासे वा, संकमाणो तणुं चरे ।। ४७ ।। व्याख्या - गृध्रोपमान् सामिषगृध्रसमान्, तुः पूर्ती, ज्ञात्वा णं वाक्यालङ्कारे, कामयन्ते शब्दादीन् वाञ्छन्तीति कामा विषयाभिलाषिणस्तान् ॥ संसारवर्द्धनान्, 'उरगो सुवण्णपासेवत्ति' उरग इव सुवर्णपार्श्वे गरुडाभ्यर्णे शङ्कमानो भयत्रस्तस्तनु स्तोकं यतनयेत्यर्थः चरेः क्रियासु प्रवर्त्तेथाः, यथा गरुडोपमैर्विषयैर्न बाध्यसे तथा यतस्वेति भावः ।। ४७ ।। ततश्च - नागोव्व बंधणं छित्ता, अप्पणो वसई वए । एअं पत्थं महारायं, इसुआरेत्ति मे सुयं ।। ४८ । । व्याख्या - नाग इव बन्धनं छित्त्वा आत्मनो वसतिं व्रज, अयं भाव: यथा हस्ती बन्धनवस्त्रां छित्त्वात्मनो वसतिं विन्ध्याटवीं व्रजत्येवं त्वमपि कर्मबन्धनं छित्वा आत्मनः शुद्धजीवस्य वसतिमाश्रयं मुक्तिं व्रजेः, अनेन दीक्षायाः फलमुक्तं, एवमुपदिश्योपसंहरति । एतद्यन्मयोक्तं पथ्यं हितं महाराज ! इषुकार ! इत्येतन्मया श्रुतं साधुभ्यो न तु स्वधियैवोच्यत इति सूत्रद्वादशकार्थः ।। ४८ । । एवं च तद्द्विरा प्रतिबुद्धो नृपस्ततो यत्तौ ॥॥॥ द्वावपि चक्रतुस्तदाह - इत्ताविलं रज्यं, कामभोगे अ दुचए । निव्विसया निरामिसा, निन्नेहा निष्परिग्गहा ।। ४९ ।। Jain Education International తారలై లోక్ For Personal & Private Use Only इषुकारीयनाम ॥ चतुर्दश॥६॥ मध्ययनम् ६४० www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy