SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ Mall Jell Iroll उत्तराध्ययन सूत्रम् ६४१ Isll चतुर्दश ||all सम्मं धम्मं विआणित्ता, चिचा कामगुणे वरे । तवं पगिज्झ जहक्खायं, घोरं घोरपरक्कमा ।। ५०।। ॥ इषुकारीयनाम व्याख्या - सम्यग्धर्मं श्रुतचारित्रात्मकं विज्ञाय त्यक्त्वा कामगुणान् वरान्, पुनः कामगुणत्यागाभिधानमतिशयख्यापकं, तपोऽनशनादि । मध्ययनम् 6. प्रगृह्याङ्गीकृत्य यथाख्यातं यथा येन प्रकारेण जिनराख्यातं कथितं घोरमतिदुष्करं, घोरः पराक्रमः कर्मारिजयं प्रति ययोस्तो घोरपराक्रमौ । Ki प्रवव्रजतुरिति शेष इति सूत्रद्वयार्थः ।।५०।। सम्प्रति समस्ताध्ययनार्थोपसंहारमाह - एवं ते कमसो बुद्धा, सब्वे धम्मपरायणा । जम्ममचुभओब्बिग्गा, दुक्खस्संतगवेसिणो ।।५१।। व्याख्या - एवममुना प्रकारेण तानि पूर्वोक्तानि षडपि क्रमशो यथोक्तक्रमेण बुद्धानि सर्वाणि धर्मपरायणानि जन्ममृत्युभयोद्विग्नानि दुःखस्यान्तगवेषकानि ।। ५१।। सासणे विगयमोहाणं, पुदि भावणभाविआ । अचिरेणेव कालेणं, दुक्खस्संतमुवागया ।।५२।। व्याख्या - शासने विगतमोहानामर्हतां पूर्वमन्यजन्मनि भावनया धर्माभ्यासरूपया भावितानि वासितानि भावनाभावितानि, अचिरेणैव a कालेन स्वल्पकालेनैव दुःखस्यान्तं मोक्षमुपागतानि प्राप्तानि सर्वत्र प्राकृतत्वात् पुल्लिङ्गनिर्देश ।। ५२।। मन्दमतिस्मरणाय Hel Mall पुनरध्ययनार्थमुपसंहरन्नाह - ६४१ all Jer lal For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy