________________
Mall
Jell
Iroll
उत्तराध्ययन
सूत्रम् ६४१
Isll
चतुर्दश
||all सम्मं धम्मं विआणित्ता, चिचा कामगुणे वरे । तवं पगिज्झ जहक्खायं, घोरं घोरपरक्कमा ।। ५०।।
॥ इषुकारीयनाम व्याख्या - सम्यग्धर्मं श्रुतचारित्रात्मकं विज्ञाय त्यक्त्वा कामगुणान् वरान्, पुनः कामगुणत्यागाभिधानमतिशयख्यापकं, तपोऽनशनादि ।
मध्ययनम् 6. प्रगृह्याङ्गीकृत्य यथाख्यातं यथा येन प्रकारेण जिनराख्यातं कथितं घोरमतिदुष्करं, घोरः पराक्रमः कर्मारिजयं प्रति ययोस्तो घोरपराक्रमौ । Ki प्रवव्रजतुरिति शेष इति सूत्रद्वयार्थः ।।५०।। सम्प्रति समस्ताध्ययनार्थोपसंहारमाह -
एवं ते कमसो बुद्धा, सब्वे धम्मपरायणा । जम्ममचुभओब्बिग्गा, दुक्खस्संतगवेसिणो ।।५१।।
व्याख्या - एवममुना प्रकारेण तानि पूर्वोक्तानि षडपि क्रमशो यथोक्तक्रमेण बुद्धानि सर्वाणि धर्मपरायणानि जन्ममृत्युभयोद्विग्नानि दुःखस्यान्तगवेषकानि ।। ५१।।
सासणे विगयमोहाणं, पुदि भावणभाविआ । अचिरेणेव कालेणं, दुक्खस्संतमुवागया ।।५२।।
व्याख्या - शासने विगतमोहानामर्हतां पूर्वमन्यजन्मनि भावनया धर्माभ्यासरूपया भावितानि वासितानि भावनाभावितानि, अचिरेणैव a कालेन स्वल्पकालेनैव दुःखस्यान्तं मोक्षमुपागतानि प्राप्तानि सर्वत्र प्राकृतत्वात् पुल्लिङ्गनिर्देश ।। ५२।। मन्दमतिस्मरणाय Hel Mall पुनरध्ययनार्थमुपसंहरन्नाह -
६४१
all
Jer
lal
For Personal & Private Use Only