________________
Mearl
उत्तराध्ययन
सूत्रम् ११८
lell
Wel
||oll
islil
16ll युवयोरभवद्युद्धं, यदान्योन्यविलग्नयोः । तदाहमपि तत्रैवा-ऽभूवं कौतुकदर्शिनी ।।११।।
ill परीषहनाम किन्तु तुल्यौ युवां दृष्टी, कोपाविष्टौ मया तदा । कः साधुः ? को द्विजश्चेति, नाज्ञासिषमहं तदा ! ।।१२।।
ill द्वितीय
||७ युष्मद्रक्षां विप्रशिक्षा-मत एव च न व्यधाम् । श्रुत्वेति क्षपकः शान्त-कोपाटोपोऽब्रवीदिति ।।१३।।
मध्ययनम् सूनृता प्रेरणा देवि, त्वयाऽसौ विहिता मम । तदमुष्यातिचारस्य, मिथ्यादुष्कृतमस्तु मे ! ।।१४।। ilsil || ततो यतिं तं प्रणिपत्य सत्य-भक्त्या निजं धाम जगाम देवी । कुप्यन्मुनिः स्यादिति बालतुल्यो, नाक्रोशकारिष्वपि तेन is कुप्येत् ।। १५ ।। इतिक्षपककथा ।
Ill उक्तमेवार्थं निगमयितुमाह - 'तम्हत्ति' यस्माद्वालानां सदृशो भवति तस्माद्भिक्षुर्न सवलेदिति सूत्रार्थः ।।२४ ।। कृत्योपदेशमाह -
सोञ्चाणं फरुसा भासा, दारुणा गामकंटया । तुसिणीओ उवेहेज्जा, न ताओ मणसी करे ।।२५।। ___व्याख्या - श्रुत्वा ‘णमिति' वाक्यालङ्कारे, परुषाः कर्कशा भाषा वाचः, दारयन्ति संयमविषयां धृतिमिति दारुणाः, तथा ग्राम 6 इन्द्रियग्रामस्तस्य कण्टका इवातिदुःखोत्पादकत्वेन ग्रामकण्टकाः, 'तुसिणीओत्ति' तूष्णींशीलो न कोपात्परुषभाषी । उपेक्षतावधीरयेत्, 1 प्रक्रमात्परुषभाषा एव, कथमित्याह-न ता मनसि कुर्यात्तद्भाषिणि द्वेषाकरणेनेति भाव इति सूत्रार्थः ।। २५ ।। दृष्टान्तश्चात्र, तथाहि - अभूत्पुरे राजगृहे, गृहे नि:शेषसम्पदाम् । मालाकारोऽर्जुनाह्वानः, स्कन्दश्रीस्तस्य च प्रिया ।।१।।
Nell
Hell यक्षो मुद्गरपाण्याह्नः पुराद्राजगृहाद्वहिः । अर्जुनस्याराममार्गे-ऽभवत्तद्गोत्रदेवता ।।२।।
foll Mell
all ||Gll llell liall
Mall hell
lell
foll
Ilell
lisil
Ifoll
sil
Isll ||७|| lish
११८
iell Mell
llel
Ball
lil Ilsil
www.jainelibrary.org
Jain Education International
For Personal & Private Use Only