SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ l || उत्तराध्ययन- सूत्रम् ११७ Isl Jel Isl अक्कोसिज परो भिक्खुं, न तेसिं पडिसंजले । सरिसो होई बालाणं, तम्हा भिक्खू न संजले ।। २४ ।। परिषहनाम व्याख्या - आक्रोशेत्तिरस्कुर्यात् परोऽन्यो भिक्षु, धिगमुण्ड ! किमिह त्वमागतोसीत्यादिवाक्यैः, न तेसिति' सुपोवचनस्य च व्यत्तयात्तस्मै प्रति द्वितीयडा सवलेत, प्रत्याक्रोशदानादिना वह्निवदीप्येत । चिन्तयेचैवं- 'आक्रुष्टेन मतिमता, तत्वार्थालोचने मति: कार्या । यदि सत्यंक: कोपः ?, स्यादनृतं का मध्ययनम् किं नु कोपेन ? ।।१।।" किमेवमुपदिश्यत इत्याह-प्रतिसज्वलन् हि साधुः सदृशो भवति बालानामज्ञानां, तथाविधक्षपकवत् ।। Isl तथा हि क्वाप्यभूत्कश्चि-दनगारो गुणान्वितः । तपोऽतिदुस्तपं मास-क्षपणादिकमाचरन् ।।१।। तद्गुणावर्जिता कापि, तं ननामाऽनिशं सुरी । कार्य मदुचितं पूज्यैः, प्रसाद्यमिति चाब्रवीत् ।।२।। श्रुत्वा विप्रस्य कस्यापि, दुर्वाक्यं सोऽन्यदा मुनिः । जातकोपः समं तेन, योद्धं प्रववृतेतराम् ।।३।। क्षुत्क्षामदेहः क्षपक-स्ततस्तेन द्विजन्मना । हत्वा मुष्ट्यादिभिः पृथ्व्या-मपात्यत तरस्विना ।।४।। मुहर्महस्ताडयित्वा, द्विजेन मुमुचेऽथ सः । ततः स्वस्थानमगम-क्षपकोऽपि कथञ्चन ।।५।। तत्पार्श्वेऽथ विभावर्या, विभाभिर्भासुरा सुरी । समाजगाम तत्पादौ, प्रणनाम च पूर्ववत् ।।६।। SI Ils! तां देवीं जल्पयामास, न किञ्चित्क्षपकः पुनः । अजल्पन्तं च तं साधु-मेवं पप्रच्छ देवता ।।७।। त्वं न जल्पयसि स्वामि-त्रपराधात्कुतोऽद्य मां ? । ततो वाचंयमोप्युः , प्रत्युवाचेति निर्जरीम् ।।८।। द्विजेन हन्यमानोऽपि, यन्नाहं रक्षितस्त्वया । ममापकारिणस्तस्य, किञ्चिन्नापकृतं च यत् ।।९।। ततस्त्वां वादये नाहं, वाडमात्रप्रीतिकारिणीम । तच्छत्वेत्यभ्यधाद्देवी, स्मितविच्छरिताधरा ।।१०।। (यग्मम) lisill lall ||sil Isll ११७ For Personal use only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy