SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Is iel उत्तराध्ययन- ol सूत्रम् ११६ fol lall परिषहनाम द्वितीयमध्ययनम् foll foll lifoll Mall leel liell वपुर्धमादिना सीधु, पीतं ज्ञात्वाथ तो मुनी । जातानुतापौ निष्पापो, मिथो व्यमृशतामिति ।।७।। अयुक्तमेतदावाभ्या-मजानद्ध्यां महत्कृतम् । सुरामप्यऽपिबावाऽऽवां, प्रमादादसमीक्ष्य यत् ।।८।। सेवेताकल्प्यमप्येव-माहारार्थी कदाचन ! । तदाहारपरीहार-मेवाऽऽवां कुर्वहेऽधुना ! ।।९।। इत्यालोच्यापगातीर-गतकाष्ठोपरि स्थितौ । तावकार्टा पादपोप-गमनं मुनिसत्तमो ।।१०।। अकालेऽपि तदा मेघ-वृष्टिर्जज्ञेऽतिभूयसी । पूरयन्ती पयः पूरै-नंदी प्लावितसैकतैः ।।११।। आरूढश्रमणं दारु, ततारोडुपवत्ततः । उत्तेरतुस्ततो नैव, तदापि व्रतिनौ तु तौ ।।१२।। सोऽथ सिन्धुरयः कूल-तरून्मूलनतत्परः । काष्ठारूढौ यती सद्य-स्तौ निनाय पयोनिधौ ।।१३।। उच्छलालोलकल्लोल-लोलनान्दोलनव्यथाम् । उल्लोलोत्क्षिप्तकाष्ठौधा-भिघातञ्चातिदारुणम् ।।१४।। जलजन्तुकृतां ग्रास-विबाधाञ्चातिदुःसहाम् । तत्र धीरमनस्कौ ता-वक्षमेतां क्षमानिधी ।। १५ ।। (युग्मम्) यावजीवं विषह्येति, तीव्र शय्यापरीषहम् । देवभूयं सोमदत्त-सोमदेवावविन्दताम् ।।१६।। तौ साधुसिंहो सहत: स्म शय्या-परीषहं यद्वदहार्यधैर्यो । तथा विषह्यो मुनिभिः स सर्वेः, शमामृतक्षीरपयोधिकल्पः ।।१७।। इति शय्यापरीषहे सोमदत्तसोमदेवर्षिकथा ।।११।। शय्यास्थितस्य च कदाचित्तथाविधः शय्यातरोऽन्यो वा कश्चिदाक्रोशेदपि, तत आक्रोशपरीषहमाह - losill foll IGll Ioll all llell Ioli all sil Nell liall lel Jel ११६ Isl lain Economia For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy