SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ११५ पइरिक्कं उवस्सयं लद्धं, कल्लाणं अदुव पावगं । किमेगराइं करिस्सइ, एवंतत्थ हिआसए ।।२३।। il परिषहनाम ___ व्याख्या - प्रतिरिक्तं स्त्र्यादिविरहितमुपाश्रयं वसतिं लब्ध्वा प्राप्य, कल्याणं शोभनं 'अदुवत्ति' अथवा पापकमशोभनं, किं न किञ्चित्सुखं । द्वितीयis दुःखं चेति गम्यते', एकरात्रं एकां रात्रिं करिष्यति विधास्यति ? कल्याण: पापको वा उपाश्रय इति प्रक्रमः । अयं भावः – केचित्सुकृतिनो l मध्ययनम् is मणिसुवर्णमयेषु विचित्रचित्रशालेषु सौन्दर्येन्दिराधरीकृतमन्दरेषु सप्तभौमादिमन्दिरेषु यावज्जीवं वसन्ति, तदन्ये तु जीर्णपर्णतृणादिमयेषु कोलोन्दरादिविलिखितभूतलेषु कुटीरकेषु, मम त्वद्यैवेयमेवंविधा वसतिः ! कल्ये त्वन्या भविष्यति ! तत्किमत्र हर्षेण विषादेन वा ? । मया हि समभावार्थमेव व्रतमादृतमेवमनेन प्रकारेण तत्र कल्याणे पापके वोपाश्रयेऽध्यासीत, सुखं दुःखं वा । जिनकल्पिकापेक्षञ्चकरात्रमिति, इतरापेक्षया तु कतिपयरात्रीरिति सूत्रार्थः ।। २३ ।। उदाहरणञ्चात्र तथाहि - बभूव पूर्या कोशाम्ब्यां, यज्ञदत्ताभिधो द्विजः । तस्याभूतां सोमदत्त-सोमदेवाभिधी सुतौ ।।१।। सोमभूतिमुनेः पावें, तौ द्वावपि महाशयो । प्राव्राजिष्टां भवोद्विग्ना-वभूतां च बहुश्रुतौ ।।२।। अन्यदा स्वजनान् द्रष्टुं, तो कौशाम्बीमुपेयतुः । स्वजनास्तु तदाऽवन्त्यां, गत्वाऽभूवन् स्थितास्तयोः ।।३।। ततस्तावप्यचलता-मभिमालवकं मुनी । पिबन्ति तत्र देशे च, मद्यं केचिद् द्विजा अपि ।।४।। तत्र ब्राह्मणगेहेषु, भिक्षार्थं गतयोस्तयोः । द्रव्येणान्येन संयोज्य, मद्यं विप्रस्त्रियो ददुः ।।५।। अन्ये त्वाहुर्ददे ताभि-र्मद्यमेव यथास्थितम् । तद्विशेषमजानन्ता-वपातां तच तावपि ।।६।। || || ||Gl II ||ol Inn Education For Personal & Private Use Only lil
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy