SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ 161 lell llroll Gll New 161 || |lol llel Irel उत्तराध्ययनतत्र क्षिप्त्वा चिताङ्गारान्, ययुस्ते क्रोधविह्वला: । मुनिस्तु तैर्व्वलन्मौलि-रप्येवं हृद्यचिन्तयत् ।।८।। ile परिषहनाम सूत्रम् "सह कलेवर ! खेदमचिन्तयन्, स्ववशता हि पुनस्तव दुर्लभा ! । बहुतरं च सहिष्यसि जीव हे !, परवशो न च तत्र गुणोऽस्ति ते ।।९।।" द्वितीय११४ ध्यायनिति यतिौलिं, मनश्चाकम्पयनहि । सहित्वा चोपसर्ग तं, परलोकमसाधयत् ।।१०।। 6 मध्ययनम् नैषधिक्याः परीषहः, श्रीमुनिराजेन यथाऽमुनाऽधिसेहे ।। सकलैरपि साधुभिस्तथासौ, सहनीयो महनीयपादपद्मः ।।११।। इति नैषेधिकीपरीषहे कुरुदत्तसुतर्षिकथा ।।१०।। नषेधिकीतश्च स्वाध्यायादि कृत्वा शय्यामागच्छेदिति शय्यापरीषहमाह - उञ्चावयाहि सिजाहिं, तवस्सी भिक्खु थामवं । नाइवेलं विहण्णेजा, पावदिट्ठी विहण्णइ ।। २२।। all || व्याख्या - उचाः शीतातपनिवारकत्वादिभिर्गुणैरुत्कृष्टाः, तद्विपरीतास्त्ववचाः, उच्चाश्चावचाश्च, उच्चावचास्ताभिः । शय्याभिर्वसतिभिस्तपस्वी तप:कर्ता, भिक्षुर्मुनि:, स्थामवान् शीतातपादि सहनं प्रति सामर्थ्यवान्, न नैव अतिवेलं स्वाध्यायादि वेलातिक्रमेण I विहन्यात्, हन्तेर्गतावपि प्रवृत्तेरत्राहं शीतादिभिरभिभूत इति स्थानान्तरं गच्छेत् । यद्वा अतिवेलं अन्यसमयातिशायिनी मर्यादां समतारूपां ॥ IMS उच्चशय्यावाप्तौ अहो ! सभाग्योहं ! यस्येदृशी सर्वर्तुसुखदा शय्येति हर्षेण, अवचावाप्तौ च अहो ! मन्दभाग्योहं ! शय्यामपि सुन्दरां न लेभेला Ill इति विषादेन, न विहन्यान्न लवयेत् । कुतश्चैवमुपदिश्यत इत्याह-पापदृष्टिः पापबुद्धिः 'विहण्णइ' इति-प्राकृतत्वाद्विहन्ति उल्लङ्घते मर्यादामिति ॥ al Ms शेष इति सूत्रार्थः ।। २२।। किम्पुनः कुर्यादित्याह - ११४ ||७|| WOM Iall 16 ||७| |lol | Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy