SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Hell उत्तराध्ययन सूत्रम् ११३ leel lall Gll Mall llell sill IN ||ll Nell Now Isil llell llell llsil ॥ उपविशेत् । न च नैव वित्रासयेत् परमन्यं मनुष्यादिकं, अयं भावः-श्मशानादौ एककोऽपि भूरिभैरवोपसर्गाद्युपलम्भेऽपि न स्वयं बिभीयात्, न च ॥ परिषहनाम विकृतस्वरशरीरविकारादिभिरन्येषां भयमुत्पादयेदिति सूत्रार्थः ।।२०।। तत्र तिष्ठतः कदाचिदुपसर्गोत्पत्तौ किं कृत्यमित्याह - ial द्वितीयतत्थ से चिट्ठमाणस्स, उवसग्गाभिधारए । संकाभिओ न गच्छिज्जा, उद्वित्ता अण्णमासणं ।। २१।। Isll मध्ययनम् व्याख्या - तत्र श्मशानादौ 'से' तस्य तिष्ठत उपसर्गा दिव्याद्याः सम्भवेयुरिति शेषः । तानुपसर्गानभिधारयेत्, किं नामैते दृढमनसो मे sll करिष्यन्तीति चिन्तयन् सहेत, शङ्काभीरुस्तत्कृतापकारशङ्कातस्त्रस्तो न गच्छेन्न यायात् उत्थाय तत्स्थानमपहाय अन्यदपरमासनं स्थानमिति सूत्रार्थः ।। २१।। दृष्टान्तश्चात्र, तथाहि - अभूत्पुरे गजपुरे, कुरुदत्तसुताभिधः । महेभ्यपुत्रो महता, गुणानामेकमास्पदम् ।।१।। स संविग्नो गुरूपान्ते, प्रव्रज्याधीत्य च श्रुतम् । प्रतिपेदेऽन्यदैकाकि-विहारप्रतिमा सुधीः ।।२।। विहरनेकदा सोऽथ, साकेतनगरान्तिके । तस्थौ प्रतिमया तुर्य-पौरुष्यां धैर्यमन्दरः ।।३।। ततश्च गोधनं हृत्वा, चौरा ग्रामात्कुतश्चन । कुरुदत्तसुतस्यर्षे:, पार्श्वस्थेनाध्वना ययुः ।। ४।। साधुपार्श्वमथाभ्येयु-गोधनान्वेषका अपि । द्वौ मार्गों तत्र दृष्ट्वा ते, पप्रच्छुश्चेति तं मुनिम् ।।५।। ब्रूहि साधो ! पथा केन, जग्मुश्चौराः सगोधनाः ! । तच्छ्रुत्वापि मुनिस्तेषां, न ददौ किञ्चिदुत्तरम् ।।६।. ततस्ते कुपिता वारि-क्लिनामादाय मृत्तिकाम् । मौलौ तस्य मुनेः पाली, बबन्धुर्दुष्टचेतसः ।।७।। 116ll Isil ||sil liall llell Isll lol Isll Jell Isll llall Poll |lesil sil llell 161 Hell No in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy