________________
161
llsil
उत्तराध्ययन
सूत्रम् ११२
Isl 116ll 16ll
IIsll
llell
likell
lall
all
तञ्च तं चिन्तितं ज्ञात्वा-ऽवधिज्ञानेन देवता । पुरो भूयेत्थमाचष्ट, रुष्टा निष्ठुरया गिरा ।। ४३।।
परिषहनाम
16 चन्द्रोज्ज्वलचरित्रेषु, यद्गुरुष्वीदृशेष्वपि । दोषान् पश्यसि तन्नास्ति, त्वत्तोन्यो भुवि दुर्जनः ! ।। ४४।।
is द्वितीय
ill त्वमेवं सद्गुरूनिन्द-निदानी लप्स्यसे क्षयम् ! । ज्वालाजिह्व ज्वलद्रूप-माक्रामन् शलभो यथा ।। ४५।।
IIGI मध्ययनम्
||७|| समतारसपीयूष-कुण्डं यद्यपि सूरयः । शक्तिमन्तोऽप्यऽमी निन्दा-फलं नो दर्शयन्ति ते ।। ४६।। तथापि गुरुपादाब्ज-भक्ताऽहं तव दुर्मते ! । अधुना तदवज्ञाया, दर्शयामि द्रुतं फलम् ।। ४७।। तच्छ्रुत्वा जातभीर्दत्तो, निपत्य गुरुपादयोः । स्वमन्तुं क्षमयामास, शरणीकृतवांश्च तान् ।। ४८।। गुरवोऽपि जगुर्वत्स !, माभैषीर्नास्ति ते भयम् । उपशान्ता ततो देवी, तानत्वाऽगानिजास्पदम् ।। ४९।। नवभागविहाराद्यां, गुरुणोक्तां निजक्रियाम् । श्रुत्वा दत्तोऽपि निश्शङ्को, गुरुभक्तोऽभवद्धृशम् ।। ५०।। यथा जरित्वेऽप्यसहिष्ट चर्या-परीषहं सङ्गमसूरिरेवम् । तथा मुनीन्द्रः सकलैः स सह्यो, नीवृत्युरादिप्रतिबन्धमुक्तैः ।। ५१।।
Islil इति चर्यापरीषहे सङ्गमाचार्यकथा ।।९।।
Well
Well यथा च ग्रामादिष्वप्रतिबद्धेन चर्यापरीषहः सह्यते, तथा नैषेधिकी परीषहोऽपि देहादिष्वप्रतिबद्धेन सह्य इति तमाह - सुसाणे सुण्णगारे वा, रुक्खमूले व एगगो । अकुक्कुओ निसीएज्जा, न य वित्तासए परं ।।२०।।
liel! व्याख्या – श्मशाने प्रतीते, शून्यागारे वा शून्यगृहे, वृक्षमूले वा वृक्षधोभूभागे, एकक उक्तरूपः, अकुत्कुचो दुष्टचेष्टारहितो निषीदेत्
uslil Isl
||ol
llel
Mal
||oll
||61 ill
Isill
Woil Wol
११२
|ol
||all
in Education
al
For Personal & Private Use Only
m.
www.iainelibrary.org