SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ 161 llsil उत्तराध्ययन सूत्रम् ११२ Isl 116ll 16ll IIsll llell likell lall all तञ्च तं चिन्तितं ज्ञात्वा-ऽवधिज्ञानेन देवता । पुरो भूयेत्थमाचष्ट, रुष्टा निष्ठुरया गिरा ।। ४३।। परिषहनाम 16 चन्द्रोज्ज्वलचरित्रेषु, यद्गुरुष्वीदृशेष्वपि । दोषान् पश्यसि तन्नास्ति, त्वत्तोन्यो भुवि दुर्जनः ! ।। ४४।। is द्वितीय ill त्वमेवं सद्गुरूनिन्द-निदानी लप्स्यसे क्षयम् ! । ज्वालाजिह्व ज्वलद्रूप-माक्रामन् शलभो यथा ।। ४५।। IIGI मध्ययनम् ||७|| समतारसपीयूष-कुण्डं यद्यपि सूरयः । शक्तिमन्तोऽप्यऽमी निन्दा-फलं नो दर्शयन्ति ते ।। ४६।। तथापि गुरुपादाब्ज-भक्ताऽहं तव दुर्मते ! । अधुना तदवज्ञाया, दर्शयामि द्रुतं फलम् ।। ४७।। तच्छ्रुत्वा जातभीर्दत्तो, निपत्य गुरुपादयोः । स्वमन्तुं क्षमयामास, शरणीकृतवांश्च तान् ।। ४८।। गुरवोऽपि जगुर्वत्स !, माभैषीर्नास्ति ते भयम् । उपशान्ता ततो देवी, तानत्वाऽगानिजास्पदम् ।। ४९।। नवभागविहाराद्यां, गुरुणोक्तां निजक्रियाम् । श्रुत्वा दत्तोऽपि निश्शङ्को, गुरुभक्तोऽभवद्धृशम् ।। ५०।। यथा जरित्वेऽप्यसहिष्ट चर्या-परीषहं सङ्गमसूरिरेवम् । तथा मुनीन्द्रः सकलैः स सह्यो, नीवृत्युरादिप्रतिबन्धमुक्तैः ।। ५१।। Islil इति चर्यापरीषहे सङ्गमाचार्यकथा ।।९।। Well Well यथा च ग्रामादिष्वप्रतिबद्धेन चर्यापरीषहः सह्यते, तथा नैषेधिकी परीषहोऽपि देहादिष्वप्रतिबद्धेन सह्य इति तमाह - सुसाणे सुण्णगारे वा, रुक्खमूले व एगगो । अकुक्कुओ निसीएज्जा, न य वित्तासए परं ।।२०।। liel! व्याख्या – श्मशाने प्रतीते, शून्यागारे वा शून्यगृहे, वृक्षमूले वा वृक्षधोभूभागे, एकक उक्तरूपः, अकुत्कुचो दुष्टचेष्टारहितो निषीदेत् uslil Isl ||ol llel Mal ||oll ||61 ill Isill Woil Wol ११२ |ol ||all in Education al For Personal & Private Use Only m. www.iainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy