________________
Isll
Gll
उत्तराध्ययन-
सूत्रम् ७७४
lel llel
116ll
llell llell
lisil
sil Nell
कोपापहारहेतोर्मा, सान्त्वयन्ति मुहुर्मुहुः । मान्यः सङ्घोऽनुकम्प्याश्च, पद्मदेवादयोऽपि मे ।।१५० ।। (युग्मम्)
संयतीयनाम ध्यात्वेति वृद्धि संहृत्य, पूर्वावस्थोऽजनिष्ट सः । ततस्त्रिविक्रम इति, ख्यातिं च प्राप सर्वगाम् ।। १५१।।
अष्टादशमुमोच नमुचिं विष्णु-मुनिः सङ्घोपरोधतः । तं धीसखाधम पद्म-चक्री तु निरवासयत् ।। १५२।।
मध्ययनम् सङ्घकार्यं विधायेति, शान्तो विष्णुर्महामुनिः । आलोचितप्रतिक्रान्तस्तीव्र तप्त्वा तपश्चिरम् ।। १५३।।
उत्पन्नकेवलः प्राप, महानन्दपदं क्रमात् । चक्रिपयां च पद्मोऽपि, बुभुजे रुचिरा चिरम् ।। १५४ ।। (युग्मम्) ||
सन्त्यज्य राज्यमन्येद्युः, परिव्रज्याऽन्तिके गुरोः । स दशाब्दसहस्राणि, तीव्र व्रतमपालयत् ।।१५५ ।। islil
त्रिंशद्वर्षसहस्रायुःश्चापान्विंशतिमुत्रतः । महामहा महापद्म-महाराजो बभूव सः ।।१५६ ।। तीव्रस्तपोभिर्घनघातिघातं, निर्माय निर्मायचरित्रचारुः । स केवलज्ञानमवाप्य वापी, श्रेय:सुधायाः श्रयतिस्म सिद्धिम् ।। १५७।। इति श्रीमहापद्मचक्रिकथा ।। ४१।। एगछत्तं पसाहित्ता, महिं माणनिसूरणो । हरिसेणो मणुस्सिंदो, पत्तो गइमणुत्तरं ।। ४२।।
ilsi व्याख्या - एकं छत्रं राजचिह्नमस्त्यस्यामित्येकछत्रा तां, अविद्यमानापरनृपामित्यर्थः । महीं पृथ्वी प्रसाध्य वशीकृत्येति सम्बन्धः । ॥ Mell 'माणनिसूरणोत्ति' दृप्तारातिदर्पदलन:, हरिषेणो मनुष्येन्द्रः प्राप्तो गतिमनुत्तराम् । तद्वृत्तलेशस्त्वयम् -
७७४
lei
||७||
llell Mel
Hell
sil
Jain Education in
16 Mollowiainelibrary.org Han
For Personal & Private Use Only