SearchBrowseAboutContactDonate
Page Preview
Page 816
Loading...
Download File
Download File
Page Text
________________ Isll Gll उत्तराध्ययन- सूत्रम् ७७४ lel llel 116ll llell llell lisil sil Nell कोपापहारहेतोर्मा, सान्त्वयन्ति मुहुर्मुहुः । मान्यः सङ्घोऽनुकम्प्याश्च, पद्मदेवादयोऽपि मे ।।१५० ।। (युग्मम्) संयतीयनाम ध्यात्वेति वृद्धि संहृत्य, पूर्वावस्थोऽजनिष्ट सः । ततस्त्रिविक्रम इति, ख्यातिं च प्राप सर्वगाम् ।। १५१।। अष्टादशमुमोच नमुचिं विष्णु-मुनिः सङ्घोपरोधतः । तं धीसखाधम पद्म-चक्री तु निरवासयत् ।। १५२।। मध्ययनम् सङ्घकार्यं विधायेति, शान्तो विष्णुर्महामुनिः । आलोचितप्रतिक्रान्तस्तीव्र तप्त्वा तपश्चिरम् ।। १५३।। उत्पन्नकेवलः प्राप, महानन्दपदं क्रमात् । चक्रिपयां च पद्मोऽपि, बुभुजे रुचिरा चिरम् ।। १५४ ।। (युग्मम्) || सन्त्यज्य राज्यमन्येद्युः, परिव्रज्याऽन्तिके गुरोः । स दशाब्दसहस्राणि, तीव्र व्रतमपालयत् ।।१५५ ।। islil त्रिंशद्वर्षसहस्रायुःश्चापान्विंशतिमुत्रतः । महामहा महापद्म-महाराजो बभूव सः ।।१५६ ।। तीव्रस्तपोभिर्घनघातिघातं, निर्माय निर्मायचरित्रचारुः । स केवलज्ञानमवाप्य वापी, श्रेय:सुधायाः श्रयतिस्म सिद्धिम् ।। १५७।। इति श्रीमहापद्मचक्रिकथा ।। ४१।। एगछत्तं पसाहित्ता, महिं माणनिसूरणो । हरिसेणो मणुस्सिंदो, पत्तो गइमणुत्तरं ।। ४२।। ilsi व्याख्या - एकं छत्रं राजचिह्नमस्त्यस्यामित्येकछत्रा तां, अविद्यमानापरनृपामित्यर्थः । महीं पृथ्वी प्रसाध्य वशीकृत्येति सम्बन्धः । ॥ Mell 'माणनिसूरणोत्ति' दृप्तारातिदर्पदलन:, हरिषेणो मनुष्येन्द्रः प्राप्तो गतिमनुत्तराम् । तद्वृत्तलेशस्त्वयम् - ७७४ lei ||७|| llell Mel Hell sil Jain Education in 16 Mollowiainelibrary.org Han For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy