SearchBrowseAboutContactDonate
Page Preview
Page 815
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् Isil ॥ संयतीयनाम अष्टादशमध्ययनम् ७७३ प्रावर्तत ततः कोपा-विष्टो विष्णुः प्रवर्धितुम् । मौलिकुण्डलमालाढ्यः, पविचापकृपाणभृत् ।।१३७ ।। स्फारान्विमुञ्चन्फूत्कारान्, कल्पान्तपदनोपमान् । काश्यपी कम्पयन्याद-दर्दरैर्निखिलामपि ।। १३८ ।। उल्लालयन्पयोराशीन्, शेलशृङ्गाणि पातयन् । धात्रीफलौघवज्योति-श्चक्रमप्यपसारयन् ।। १३९ ।। क्षोभयन्विविधै रूप-देवदानवमानवान् । वर्धमानोऽमानशक्तिः, सोऽभून्मेरुसमः क्रमात् ।। १४०।। (त्रिभिर्विशेषकम्) प्रपात्य नमुचिं पृथ्व्यां, पूर्वापरसमुद्रयोः । पादौ विन्यस्तवान् विष्णु-रलम्भूष्णुर्जगज्जये ।। १४१।। त्रिलोकिक्षोभमालोक्य, शक्रेण प्रहितास्तदा । इति कर्णान्तिके तस्या-ऽप्सरसः सरसं जगुः ।। १४२।। ' क्रोधो धर्मद्रुमज्वाला-जिह्वः स्वपरदाहकः । स्वार्थनाशं विधत्तेऽत्र, दत्तेऽमुत्र च दुर्गतिम् ।।१४३।। तच्छान्तरसपीयूषं, निरपायं निपीयताम् । इत्थं जगुः पुरस्तस्य, ननृतुश्च प्रसत्तये ।। १४४ ।। महापद्योऽपि तत्रागात्, शङ्कातङ्काकुलस्तदा । इलातलमिलन्मौलि-स्तं च नत्वैवमब्रवीत् ।। १४५।। श्रीसङ्घाशातनां मन्त्रि-पाशेनानेन निर्मिताम् । न ज्ञापितोऽस्मि केनापी-त्यज्ञासिषमहं न हि ।।१४६।। कृतस्वान्योपतापस्य, पापस्याऽमुष्य मन्तुना । प्राणसन्देहमारूढं, त्रायस्व भुवनत्रयम् ।।१४७।। इत्यन्येपि नृपा देवा-सुराः सङ्घस्तथाऽखिलः । तं मुनि विविधैर्वाक्यः, सान्त्वयामासुरुञ्चकैः ।।१४८।। मौलिस्पृष्टक्रमांस्तांश्च, वीक्ष्य विष्णुळचिन्तयत् । सङ्घोऽसौ भगवान् भीता-श्चामी पद्मसुरादयः ।।१४९।। ill ||७|| oll llell sil Mor llsl Isll lisil Isll For Personal Private Use Only Jaloretianelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy