________________
उत्तराध्ययन
सूत्रम्
Isil
॥ संयतीयनाम
अष्टादशमध्ययनम्
७७३
प्रावर्तत ततः कोपा-विष्टो विष्णुः प्रवर्धितुम् । मौलिकुण्डलमालाढ्यः, पविचापकृपाणभृत् ।।१३७ ।। स्फारान्विमुञ्चन्फूत्कारान्, कल्पान्तपदनोपमान् । काश्यपी कम्पयन्याद-दर्दरैर्निखिलामपि ।। १३८ ।। उल्लालयन्पयोराशीन्, शेलशृङ्गाणि पातयन् । धात्रीफलौघवज्योति-श्चक्रमप्यपसारयन् ।। १३९ ।। क्षोभयन्विविधै रूप-देवदानवमानवान् । वर्धमानोऽमानशक्तिः, सोऽभून्मेरुसमः क्रमात् ।। १४०।। (त्रिभिर्विशेषकम्) प्रपात्य नमुचिं पृथ्व्यां, पूर्वापरसमुद्रयोः । पादौ विन्यस्तवान् विष्णु-रलम्भूष्णुर्जगज्जये ।। १४१।। त्रिलोकिक्षोभमालोक्य, शक्रेण प्रहितास्तदा । इति कर्णान्तिके तस्या-ऽप्सरसः सरसं जगुः ।। १४२।। ' क्रोधो धर्मद्रुमज्वाला-जिह्वः स्वपरदाहकः । स्वार्थनाशं विधत्तेऽत्र, दत्तेऽमुत्र च दुर्गतिम् ।।१४३।। तच्छान्तरसपीयूषं, निरपायं निपीयताम् । इत्थं जगुः पुरस्तस्य, ननृतुश्च प्रसत्तये ।। १४४ ।। महापद्योऽपि तत्रागात्, शङ्कातङ्काकुलस्तदा । इलातलमिलन्मौलि-स्तं च नत्वैवमब्रवीत् ।। १४५।। श्रीसङ्घाशातनां मन्त्रि-पाशेनानेन निर्मिताम् । न ज्ञापितोऽस्मि केनापी-त्यज्ञासिषमहं न हि ।।१४६।। कृतस्वान्योपतापस्य, पापस्याऽमुष्य मन्तुना । प्राणसन्देहमारूढं, त्रायस्व भुवनत्रयम् ।।१४७।। इत्यन्येपि नृपा देवा-सुराः सङ्घस्तथाऽखिलः । तं मुनि विविधैर्वाक्यः, सान्त्वयामासुरुञ्चकैः ।।१४८।। मौलिस्पृष्टक्रमांस्तांश्च, वीक्ष्य विष्णुळचिन्तयत् । सङ्घोऽसौ भगवान् भीता-श्चामी पद्मसुरादयः ।।१४९।।
ill ||७||
oll
llell
sil
Mor
llsl Isll lisil Isll
For Personal Private Use Only
Jaloretianelibrary.org