SearchBrowseAboutContactDonate
Page Preview
Page 814
Loading...
Download File
Download File
Page Text
________________ [ उत्तराध्ययन सूत्रम् ७७२ संयतीयनाम अष्टादशमध्ययनम् तं चायान्तं वीक्ष्य दध्या-विति विष्णुमहामुनिः । सङ्घकार्य महत्रून-मस्ति किञ्चिदुपस्थितम् ।।१२४ ।। इहागच्छेदसौ साधु-वर्षासु कथमन्यथा ? । ध्यायन्तमिति तं साधु-रुपेत्य प्रणनाम सः ।। १२५ ।। तेनागमनहेतौ च, प्रोक्ते विष्णुमुनिर्दुतम् । तं गृहीत्वा गजपुरे, गत्वा च प्राणमद्गुरून् ।। १२६ ।। अगाझ नमुचेः पार्श्वे, बहुभिर्मुनिभिः समम् । विना नमुचिमुर्तीशा-दिभिः सर्वैरनामि स: ।। १२७ ।। ततो धर्मोपदेशादि-पूर्वमित्यवदत्स तम् । वर्षाकालं यावदत्र, वसन्तु मुनयः पुरे ।। १२८।। स्वतोप्येते हि तिष्ठन्ति, नैकत्र समयं बहुं । वर्षासु तु भुवो भूरि-जन्तुत्वाद्विहरन्ति न ।। १२९।। महत्यस्मिन्पुरे भिक्षा-वृत्तिभिः प्रचुरैरपि । अस्मादृक्षः संवसद्भिः, क्षतिः का ? नाम ते कृतिन् ! ।। १३०।। पुरा हि मुनयो भूपैः, प्रणता भरतादिभिः । कुरुषे न तथा त्वं चे-निर्वासयसि तान् कुतः ? ।। १३१।। श्रुत्वेति नमुचिः क्रुद्धो-ऽवादीत्किं पुनरुक्तिभिः ? । निग्रहीष्यामि वो नूनं, पञ्चाहोपरि वीक्षितान् ! ।।१३२।। विष्णुर्जगी पुरोद्याने, वसन्त्वेते महर्षयः । ततः क्रुधाऽभ्यधान्मन्त्री, वाक्यैः कर्करकर्कशैः ।।१३३।। आस्तामुद्यानं पुरं वा, मम राज्येऽपि सर्वथा । पाखण्डिपाशैः पापाशै-र्न स्थेयं श्वेतभिक्षुमिः ! ।।१३४ ।। तन्मे मुञ्चत राज्यं द्राग्, यदि वः प्राणितं प्रियम् । रुष्टो विष्णुरथोचेऽमि-त्रयस्थानं तु देहि नः ! ।।१३५ ।। अथाख्यन्नमुचिर्दत्तं, मया वस्त्रिपदीपदम् । किन्तु तस्माद्वहियों वः, स्थाता स द्राग् हनिष्यते ।। १३६ ।। lol liol ||sil Isi 16ll foll Jell ७७२ 161 Isl JainEducation internatkhal For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy