________________
areer
उत्तराध्ययन
सूत्रम् ७७१
कि संयतीयनाम in अष्टादशIoll मध्ययनम् Ill
ISi
lel
foll
||७|| ||si
llsil llol
foll
lal
राज्येऽभिषिक्तं तं वर्धा-पयितुं निखिला: प्रजाः । लिङ्गिनश्चाखिला जैन-मुनिवर्जा: समाययुः ।।१११।। सर्वेप्यागुलिङ्गिनो मां, न पुनः श्वेतभिक्षवः । प्रवदनिति मात्सर्या-त्तच्छिद्रं स पुरोऽकरोत् ।।११२।। आकार्य सुव्रताचार्या-ननार्यो व्याहरञ्च सः । राजा यः स्याद्यदा सोऽभि-गम्यते लिङ्गिभिस्तदा ।।११३ ।। तपोवनानि हि माप-रक्ष्याणीति तपस्विनः । भूपालमुपतिष्ठन्ते, लोकस्थितिरियं खलु ।। ११४ ।। स्तब्धा यूयं तु मर्यादा-विकला मम निन्दका: । तन्मे राज्ये न युष्माभिः, स्थेयं गन्तव्यमन्यतः ।।११५ ।। स्थाता यस्त्विह वो मध्ये, ध्रुवं वध्यः स मे शठः । संवासयति वः को हि, लोकराजविरोधिनः ।। ११६ ।। सूरिरूचे न न: कल्प, इति नोपागता वयम् । तवाऽभिषेके न पुन-निन्दामः कञ्चिदप्यहो ! ।। ११७ ।। कुधीः क्रुद्धोऽभ्यधात्सोऽथ, पर्याप्तं बहुभाषितैः । सप्ताहोपरि दृष्टान् वो, घातयिष्यामि चौरवत् ! ।। ११८ ।। ततः स्वस्थामागत्य, मुनीनाहूय सूरयः । अथ किं कार्यमित्यूचु-स्तेष्वेकः साधुरित्यवक् ।। ११९ ।। सुदुस्तपं तपस्तेपे, षष्टिं वर्षशतानि यः । स हि विष्णुकुमारर्षि-मरौ सम्प्रति वर्त्तते ।। १२०।। पद्माग्रजः स इति त-गिराऽसौ शान्तिमेष्यति । यातु कोऽपि तमानेतुं, तद्विद्यालब्धिमान्मुनिः ।। १२१ ।। ऊचेऽथान्यो यतिव्योम्ना, गन्तुं तत्रास्म्यहं क्षमः । न त्वाऽऽगन्तुं ततो ब्रूत, यदि कार्य मयास्ति वः ।। १२२।। विष्णुरेव समानेता, त्वामित्युक्तेऽथ सूरिभिः । उत्पत्य नभसा विष्णु-मुपागत्स मुनिः क्षणात् ।।१२३।।
Wel
fall IGll llel livall livall felll Hell foll 1ell
lel
|| lil liell liall
Isll
Isil
७७१
llell
lel
llell
For Personal Private Use Only