SearchBrowseAboutContactDonate
Page Preview
Page 813
Loading...
Download File
Download File
Page Text
________________ areer उत्तराध्ययन सूत्रम् ७७१ कि संयतीयनाम in अष्टादशIoll मध्ययनम् Ill ISi lel foll ||७|| ||si llsil llol foll lal राज्येऽभिषिक्तं तं वर्धा-पयितुं निखिला: प्रजाः । लिङ्गिनश्चाखिला जैन-मुनिवर्जा: समाययुः ।।१११।। सर्वेप्यागुलिङ्गिनो मां, न पुनः श्वेतभिक्षवः । प्रवदनिति मात्सर्या-त्तच्छिद्रं स पुरोऽकरोत् ।।११२।। आकार्य सुव्रताचार्या-ननार्यो व्याहरञ्च सः । राजा यः स्याद्यदा सोऽभि-गम्यते लिङ्गिभिस्तदा ।।११३ ।। तपोवनानि हि माप-रक्ष्याणीति तपस्विनः । भूपालमुपतिष्ठन्ते, लोकस्थितिरियं खलु ।। ११४ ।। स्तब्धा यूयं तु मर्यादा-विकला मम निन्दका: । तन्मे राज्ये न युष्माभिः, स्थेयं गन्तव्यमन्यतः ।।११५ ।। स्थाता यस्त्विह वो मध्ये, ध्रुवं वध्यः स मे शठः । संवासयति वः को हि, लोकराजविरोधिनः ।। ११६ ।। सूरिरूचे न न: कल्प, इति नोपागता वयम् । तवाऽभिषेके न पुन-निन्दामः कञ्चिदप्यहो ! ।। ११७ ।। कुधीः क्रुद्धोऽभ्यधात्सोऽथ, पर्याप्तं बहुभाषितैः । सप्ताहोपरि दृष्टान् वो, घातयिष्यामि चौरवत् ! ।। ११८ ।। ततः स्वस्थामागत्य, मुनीनाहूय सूरयः । अथ किं कार्यमित्यूचु-स्तेष्वेकः साधुरित्यवक् ।। ११९ ।। सुदुस्तपं तपस्तेपे, षष्टिं वर्षशतानि यः । स हि विष्णुकुमारर्षि-मरौ सम्प्रति वर्त्तते ।। १२०।। पद्माग्रजः स इति त-गिराऽसौ शान्तिमेष्यति । यातु कोऽपि तमानेतुं, तद्विद्यालब्धिमान्मुनिः ।। १२१ ।। ऊचेऽथान्यो यतिव्योम्ना, गन्तुं तत्रास्म्यहं क्षमः । न त्वाऽऽगन्तुं ततो ब्रूत, यदि कार्य मयास्ति वः ।। १२२।। विष्णुरेव समानेता, त्वामित्युक्तेऽथ सूरिभिः । उत्पत्य नभसा विष्णु-मुपागत्स मुनिः क्षणात् ।।१२३।। Wel fall IGll llel livall livall felll Hell foll 1ell lel || lil liell liall Isll Isil ७७१ llell lel llell For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy