________________
liell llll || संयतीयनाम
उत्तराध्ययन
सूत्रम् ७७०
foll अष्टादशllell llell मध्ययनम्
ilell Nell
कृतमौनं ततः पद्यं, राज्ये न्यस्योत्सवैर्नृपः । सुव्रताचार्यपादान्ते, प्राव्राजीद्विष्णुना समम् ।। ९९।। पद्मचक्री ततः सर्वैः, पूज्यमानं जनैः पुरे । रथमभ्रमयज्जैन, जनन्या जनयन्मुदम् ।। १०० ।। चक्रे स्ववंशवज्जैन-शासनस्योन्नतिं च सः । भेजिरे बहवो भव्या-स्ततः शासनमार्हतम् ।।१०१।। उच्चैश्चैत्यानि जैनानि, ग्रामाकरपुरादिषु । कोटिशः कारयामास, स चक्री परमार्हतः ।। १०२।। केवलं प्राप्य कैवल्यं, प्राप पद्मोत्तरोऽन्यदा । लेभे विष्णुकुमारस्तु, लब्धी का महातपाः ! ।। १०३।। स्वर्णशैल इवोत्तुङ्गो, व्योमगामी सुपर्णवत् । बहुरूप: सुर इव, कन्दर्प इव रूपवान् ।। १०४ ।। इत्याद्यनेकावस्थावान्, भवितुं प्रबभूव सः । नन्वभूल्लब्धिभोगो हि, विना हेतुं न योगिनाम् ! ।।१०५ ।। तेऽन्येद्युः सुव्रताचार्या, भूरिसंयतसंयुताः । श्रीहस्तिनापुरे तस्थु-वर्षातिक्रमहेतवे ।। १०६ ।। ज्ञात्वा तान्नमुचि: प्राच्य-वैरशुद्धिविधित्सया । देहि मे तं वरं स्वामि-निति पय व्यजिज्ञपत् ।। १०७।। यथाकामं वृणुष्लेति, राज्ञा प्रोक्तोऽब्रवीञ्च सः । यज्ञं यक्ष्यामि, तद्राज्यं, तत्प्रान्तावधि देहि मे ।।१०८।। सत्यसन्धस्ततो राज्ये, निधाय नमुचिं द्रुतम् । शुद्धान्तरात्मा शुद्धान्तमध्यमध्यास्त चक्रभृत् ।।१०९।।
तत: पुराद्वहिर्गत्वा, नमुचिर्यज्ञपाटके । मायया दीक्षितो जज्ञे, 'बकोट इव कूटधी: ! ।।११०।। अन्तः पुरमध्ये ।। २ बकः ।।
NEW
||७|| |lol ||
NEW
Isl lloll
leil
H १
|Gll
virail
16
७७०
Isl
Illl
Gll in Education International
For Personal & Private Use Only
"
"www.jainelibrary.org