SearchBrowseAboutContactDonate
Page Preview
Page 811
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ७६९ sil संयतीयनाम Ifoll iall अष्टादश||all मध्ययनम् Mall IMoll all lioil lifal Ivall all llel lioil i ततश्चक्रिरमा पूर्णा, कलयन् स्वपुरं गतः । भून्यस्तमौलिः पितरौ, हृष्टो हृष्टौ ननाम सः ।।८६ ।। आकर्णय कर्णपीयूषं, सूनोवृत्तान्तमद्भुतम् । लक्ष्मी च तादृशीं वीक्ष्य, पितरावत्यहृष्यताम् ।।८७।। तदा च सुव्रताचार्याः, शिष्याः श्रीसुव्रतार्हतः । विहरन्तः पुरे तत्र, समेत्य समवासरन् ।।८।। तांश्च श्रुत्वा नृपो गत्वा, ननाम सपरिच्छदः । देशनां चाशृणोन्मोह-हिमापोहरविप्रभाम् ।। ८९।। व्रताय यावदायामि, राज्ये विन्यस्य नन्दनम् । तावत्पूज्यैरिह स्थेय-मथेत्यूचे नृपो गुरून् ।। ९० ।। विलम्बनीयं नार्थेऽस्मि-निति प्रोक्तोऽथ सूरिभिः । प्रविवेश विशामीश-स्तान्प्रणम्य निजं पुरम् ।। ९१ ।। आकार्य मन्त्रीसामन्त-मुख्यं परिजनं निजम् । पुत्रं च विष्णुनामानं, पद्योत्तरनृपोऽवदत् ।। ९२।। श्रुत्वा श्रीसुव्रताचार्या-त्संसारासारतामहम् । मन्ये स्वं वञ्चितं काल-मियन्तं व्रतमन्तरा ! ।।१३।। अद्यैव तदुपादास्ये, व्रतं श्रीसुव्रतान्तिके । राज्ये तु निदधे विष्णु-कुमारं स्फारविक्रमम् ।। ९४ ।। विष्णुर्जगौ विभो ! भोगैः, किं किम्पाकफलोपमैः ? । मोघीकर्तुमघं दीक्षा-मादास्येहं त्वया सह ! ।। ९५।। राज्यमादत्स्व वत्सेद-मित्याहूयाथ साग्रहम् । पद्मं पद्योत्तरोऽवादी-त्तत: सोऽप्येवमब्रवीत् ।। ९६।। प्रभविष्णुः प्रभो ! विष्णु-रसौ राज्येऽभिषिच्यताम् । श्रयिष्ये युवराजत्व-मस्य शस्यमहं पुनः ! ।। ९७।। भूपः प्रोचेयमुक्तोऽपि, राज्यं नादित्सते कृतिन् ! । आदित्सते तु प्रव्रज्यां, मया सह महाशयः ! ।। ९८ ।। IISH M பக Iol IMG IGN || Isl lloll liall Hell Ifoll www.jainelibrary.org llel in Education International For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy