SearchBrowseAboutContactDonate
Page Preview
Page 810
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ७६८ || संयतीयनाम ||७ अष्टादश मध्ययनम् ||s! islil ||sil Isll Holl ll M6l Ifoll ||७| ||6ll ||sil 18 Ilsil तमानये न चेत्तर्हि, वह्नावहाय याम्यहम् । तामाश्वासयितुं कन्या-मित्युक्त्वेहागमं ततः ।।७३ ।। तां पद्मीनी मोदयितुं, नये त्वां च प्रभाकरम् । तस्या मम च जीवातु-स्त्वमेवासि प्रसीद तत् ! ।।७४।। साऽथ तं तदनुज्ञाता, निन्ये सूरोदयं पुरम् । विभाते भास्करमिव, तं चेन्द्रधनुरार्धयत् ।।७५ ।। विदधे येन धात्राऽसौ, तस्य स्यामनृणा कथम् ? । ध्यायन्तीमित्युपायंस्त, जयचन्द्रां ततश्च सः ।।७६।। तस्याश्च मातुलसुतौ, गङ्गाधरमहीधरौ । विद्याधरौ महाविद्यौ, तद्विवाहाभिलाषिणी ।। ७७ ।। पद्येन परिणीतां तां, निशम्य समरोद्यतौ । सूरोदयपुरे सर्वा-ऽभिसारेण समीयतुः ।। ७८।। (युग्मम्) पुरानिर्गत्य पद्योऽपि, विद्याधरचमूवृतः । तत्सैन्येन समं योद्धं, प्रावर्त्तत महाभुजः ।। ७९।। रथी सादी निषादी वा, पदातिर्वा न कोऽपि हि । पद्मस्य युद्ध्यमानस्य, पुरः स्थातुमभूत्प्रभुः । ।। ८०।। नैऋतेनानिलेनाब्दमिव पद्मन सर्वतः । स्वसैन्यं वीक्ष्य विक्षिप्तं, खेचरो तो प्रणेशतुः ।। ८१।। तत उत्पन्नचक्रादि-रत्नो ज्वालाङ्गजो बली । षट्खण्डं भरतक्षेत्रं, साधयामास लीलया ।। ८२।। स्त्रीरत्नवर्जा स प्राप, सकलां चक्रिसम्पदम् । विना तु मदनावल्या, मेने तामपि नीरसाम् ।।८३।। ततः स क्रीडयाऽन्येद्यु-र्गतस्तं तापसाश्रमम् । सञ्चक्रे तापसैश्चारु-फलपुष्पादिदायिभिः ।। ८४ ।। जनमेजयराजोऽपि, भ्रमंस्तत्रागतस्तदा । ददौ तस्मै निजां पुत्री, मुदितो मदनावलीम् ।। ८५।। Poll Mall wood wod Nar llel fell ell ||51 ७६८ Ish ||sil lll ||७|| Jain Education International For Personal & Private Use Only www.nebenyora
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy