SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ isi चतुरङ्गीयनाम उत्तराध्ययन सूत्रम् २८५ II तृतीय IN मध्ययनम् ||ll Gil Isil ||SIL foll Well ||slil स्वयमेव ततस्तेन, लुञ्चिते, स्वीयमस्तके । गुरवो ददिरे तस्मै, लिङ्गं धर्मध्वजादिकम् ।। ४६।। तमुपात्तव्रतं ज्ञात्वा, प्रातस्तत्राऽऽययौ नृपः । मामनापृच्छ्य किमिदं, त्वया कृतमिति ब्रुवन् ? ।। ४७।। स प्रोचे पृष्टमेवैत-त्स्वातन्त्र्यप्रार्थिना मया । ततो नृपस्तं नत्वाऽगा-द्विमनास्तद्वियोगतः ।। ४८।। बहिर्विहत्य तत्राऽऽगुः, सूरयोऽप्यऽन्यदा पुनः । तदा शिवं नृपः स्नेहा-दाहूय स्वगृहेऽनयत् ।। ४९।। अनिच्छतोऽपि तस्याऽदा-द्भूधवो रत्नकम्बलम् । तमादायागतं सूरिः, शिवभूतिं तदेत्यवक् ।।५०।। किमयं भवता वत्स !, जगृहे रत्नकम्बलः । न हि नो बहुमूल्यस्य, वस्त्रादेर्ग्रहणं मतम् ! ।। ५१।। इत्युक्तोऽपि स सूरीन्द्र-स्तं न तत्याज मूर्छया । किन्तूपधौ गोपयित्वा, ररक्ष छन्नमन्वहम् ।। ५२।। अस्य मूर्छानिदानेन, किमननेति सूरयः । तस्मिन् क्वापि गते रत्न-कम्बलं तमकर्षयन् ।।५३।। विधाय तस्य शकला-निषद्यायै तपस्विनाम् । आर्पयंस्तञ्च विज्ञाय, शिवभूतिरदूयत ।। ५४ ।। कृतावहित्थस्तस्थौ च, गुरोश्छिद्राणि मार्गयन् । अन्यदा वर्णयंश्चैवं, सूरयो जिनकल्पिकान् ।। ५५।। भवन्ति द्विविधास्ताव-जिनकल्पिकसाधवः । तत्रैके भुञ्जते पाणा-वन्ये त्वश्नन्ति पात्रके ।। ५६।। तेऽपि प्रत्येकमुदिता, द्विविधा जिनपुङ्गवैः । तत्र वस्रधरा एके-ऽन्ये तु चीवरवर्जिताः ।।५७।। श्रुत्वेत्यादि शिवोऽवोच-जिनकल्पोऽधुना कुतः । विधीयते न निर्ग्रन्थै-निष्परिग्रहतार्थिभिः ? ।।५८।। leel foll Isl Mall Isll lfell ill lol ||all llol ilal २८५ Isl Wel IAN in Economia For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy