________________
उत्तराध्ययन
सूत्रम्
रथनेमीयनाम
द्वाविंशमध्ययनम्
८८७
यशोमती खेचरीच, तत्र शङ्ख उपायत । श्रीवासुपूज्यचैत्यानां, भक्तया यात्रां च निर्ममे ।। २७८।। विसृज्य खेचरांस्तत्र, स्थित्वा कांश्चिदिनांश्च सः । पत्नीभिः सह सर्वाभि-हस्तिनापुरमीयिवान् ।। २७९।। शङ्ख राज्येऽन्यदा न्यस्या-ऽऽददे श्रीषेणराड् व्रतम् । ततः सोऽपालयद्राज्यं, वज्रीव प्राज्यवैभवः ।। २८०।। तत्र श्रीषेणराजर्षिरन्यदा प्राप्तकेवलः । विहरनागमत्तं च, गत्वा शङ्खनृपोऽनमत् ।। २८१।। श्रुत्वा च देशनां मोह-पङ्कप्लावनवाहिनीम् । मुक्तिकल्पलताबीजं, वैराग्यं प्राप शङ्खराट् ।।२८२।। राज्यं प्रदाय पुत्राय, तत्पार्श्वे प्राव्रजच सः । मतिप्रभेणामात्येन, यशोमत्या च संयुतः ।। २८३।। क्रमाच श्रुतपारीणः, कुर्वाणो दुस्तपं तपः । स्थानरर्हद्भक्तिमुख्यै-राजयजिननाम स: ।। २८४ ।। यशोमतीमन्त्रिमुनि-युक्तः शङ्खमुनीश्वरः । प्रान्ते प्रायं प्रपद्यागा-द्विमानमपराजितम् ।। २८५।। इतश्चात्रैव भरते, पुरे शौर्यपुरेऽभवत् । ज्येष्ठभ्राता दशार्हाणां, समुद्रविजयो नृपः ।। २८६।। शिवाभिधाऽभवत्तस्य, राज्ञी विश्वशिवङ्करा । च्युत्वाऽपराजिताच्छङ्ख-जीवस्तत्कुक्षिमागमत् ।। २८७।। सुखसुप्ता तदा देवी, महास्वप्नांश्चतुर्दश । वीक्ष्याधिकां रिष्टरत्न-नेमि चाख्यन्महीभुजे ।। २८८।। पृष्टास्तदर्थं राज्ञाऽथ, तज्ज्ञाः प्रातरिदं जगुः । चक्री वा धर्मचक्री वा, युष्माकं भविता सुतः ।। २८९।।
८८७
Isll ||oll lisil !ell
For Personal & Private Use Only