________________
SA
उत्तराध्ययनजे आवि दोसं समुवेइ तिव्वं, तंसि क्खणे से उ उवेइ दुक्खं ।
Moll प्रमादस्थानसूत्रम् दुईतदोसेण सएण जंतू, न किंचि भावं अवरज्झई से ।।१०।।
नाम ११२९ एगंतरत्तो रुइरंसि भावे, अतालिसे से कुणई पओसं ।
द्वात्रिंशदुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागो ।।११।।
II मध्ययनम् व्याख्या - 'अतालिसेत्ति' अतादृशेऽनीदृशे भावे भावविषये वस्तुनि सकरोति प्रद्वेष, क्वायं ममाधुना स्तुतिपथमागत इत्यादिकम् ।। ९१।।
भावाणुगासाणुगए अ जीवे, चराचरे हिंसइणेगरूवे ।
चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तट्ठगुरू किलिडे ।। ९२।। व्याख्या - भावानुगाशानुगतो रूपादिगोचराभिप्रायानुकूलाभिकाङ्क्षाविवशोऽभीष्टानिष्टार्जनविध्वंसविषयभावानुकूलेच्छा-परवशो वा, in यद्वा ममोद्वेगादिर्भाव उपशाम्यतु प्रमोदादिश्चोत्पद्यतामिति भावानुगाशानुगतो होमादिकं कुर्वन् जीवांश्चराचरान् हिनस्ति अनेकरूपान् । दृश्यन्ते हि Ml स्वाभिप्रायसिद्धये चराचरहिंसायां प्रवर्त्तमाना अनेके जीवाः ।।१२।।
भावाणुवाए ण परिग्गहेण, उप्पायणे रक्खणसनिओगे । वए विओगे अकहं सुहं से, संभोगकाले अ अतित्तिलाभे ।।१३।। भावे अतित्ते अपरिग्गहे अ, सत्तोवसत्तो न उवेइ तुढेि । अतुट्ठिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ।।१४।। व्याख्या - अदत्तमपि प्राय: स्वाभिप्रायसिद्धये गृह्णातीत्येवमुक्तम् ।।१४।।
११२९
llell llel lel ||
lel fell
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org