SearchBrowseAboutContactDonate
Page Preview
Page 1171
Loading...
Download File
Download File
Page Text
________________ SA उत्तराध्ययनजे आवि दोसं समुवेइ तिव्वं, तंसि क्खणे से उ उवेइ दुक्खं । Moll प्रमादस्थानसूत्रम् दुईतदोसेण सएण जंतू, न किंचि भावं अवरज्झई से ।।१०।। नाम ११२९ एगंतरत्तो रुइरंसि भावे, अतालिसे से कुणई पओसं । द्वात्रिंशदुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागो ।।११।। II मध्ययनम् व्याख्या - 'अतालिसेत्ति' अतादृशेऽनीदृशे भावे भावविषये वस्तुनि सकरोति प्रद्वेष, क्वायं ममाधुना स्तुतिपथमागत इत्यादिकम् ।। ९१।। भावाणुगासाणुगए अ जीवे, चराचरे हिंसइणेगरूवे । चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तट्ठगुरू किलिडे ।। ९२।। व्याख्या - भावानुगाशानुगतो रूपादिगोचराभिप्रायानुकूलाभिकाङ्क्षाविवशोऽभीष्टानिष्टार्जनविध्वंसविषयभावानुकूलेच्छा-परवशो वा, in यद्वा ममोद्वेगादिर्भाव उपशाम्यतु प्रमोदादिश्चोत्पद्यतामिति भावानुगाशानुगतो होमादिकं कुर्वन् जीवांश्चराचरान् हिनस्ति अनेकरूपान् । दृश्यन्ते हि Ml स्वाभिप्रायसिद्धये चराचरहिंसायां प्रवर्त्तमाना अनेके जीवाः ।।१२।। भावाणुवाए ण परिग्गहेण, उप्पायणे रक्खणसनिओगे । वए विओगे अकहं सुहं से, संभोगकाले अ अतित्तिलाभे ।।१३।। भावे अतित्ते अपरिग्गहे अ, सत्तोवसत्तो न उवेइ तुढेि । अतुट्ठिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ।।१४।। व्याख्या - अदत्तमपि प्राय: स्वाभिप्रायसिद्धये गृह्णातीत्येवमुक्तम् ।।१४।। ११२९ llell llel lel || lel fell Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy