________________
उत्तराध्ययनसूत्रम् १९२८
11611
नाम
॥ वीतरागः । एवमुत्तरग्रन्थोपि भावविषयरूपाद्यपेक्षया व्याख्येयः । यद्वा स्वप्रकामदशादिषु भावोपनीतो रूपादिविषयोपि भाव उक्तः स प्रमादस्थानमनसो ग्राह्यः, स्वप्नकामदशादिषु हि मनसः एव केवलस्य व्यापार इति । यदि वाऽभीष्टानामारोग्यधनस्वजनपरिजननन्दनराज्यादीनामनिष्टानां च रोगरिपुतस्करदारिद्र्यादीनां संयोगवियोगोपायचिन्तनरूपो भाव इह ग्राह्यः स चाभीष्टवस्तुविषयो मनोज्ञस्तदितरगोचरः पुनरमनोज्ञ इति ।। ८७ ।।
द्वात्रिंश
मध्ययनम्
వావావావా వా వా వార
भावस्स मणं गहणं वयंति, मणस्स भावं गहणं वयंति । रागस हे समणमाहु, दोसस्स हेउं अमणुण्णमा ।। ८८ ।। भावेसु जो गिद्धिमुवेइ तिव्वं, अकालिअं पावइ से विणासं ।
गाउ कामगुणे गिद्धे, करेणुमग्गावहिएव्व नागे ।। ८९ ।।
व्याख्या - 'करेणु' इत्यादि करेण्वा करिण्या मार्गेण निजपथेनापहत आकृष्टः करेणुमार्गापहृतो नाग इव हस्तीव स हि मदोन्मत्तोपि निकृष्ट करिणीं दृष्ट्वा तत्सङ्गमोत्सुकस्तन्मार्गानुगामितया नृपाद्यैर्गृह्यते, ततो युद्धादौ विनाशमाप्नोतीति । ननु चक्षुरादीन्द्रियवशादेव गजस्य प्रवृत्तिरिति कथमस्येह दृष्टान्तत्वं ? उच्यते सत्यमेतत् परं मनः प्राधान्यविवक्षया त्वेतदपि ज्ञेयम् । यदिवा तथाविधकामदशायां चक्षुरादीन्द्रियव्यापाराभावेपि मनसः प्रवृत्तिरिति न दोषः ।। ८९ । ।
Jain Education International
For Personal & Private Use Only
হল ছ ছব এ
११२८
www.jninelibrary.org