________________
Isl
le
उत्तराध्ययन
सूत्रम्
Isil
रोमपक्षिणोरोमप्रधानपक्षा हंसादयः, समुद्गपक्षिण: समुद्गकाकारपक्षास्तेचमानुषोत्तराद्वहिर्भवन्ति ।।१८६।। विततपक्षिणोये सर्वदा विस्तारिताभ्यामेव | जीवाजीव||61 पक्षाभ्यामासते तेपि मानुषोत्तराद्वहिरेवइत्येवं पक्षिणश्चतुर्विधाः ।।१८७।।
is विभक्तिनाम १२०७ संतई पप्पऽणाईआ, अपज्जवसिआवि अ । ठिइं पडुच साईआ, सपज्जवसिआवि अ ।।१८८ ।।
is षटत्रिंशपलिओवमस्स भागो, असंखिज्जइमो भवे । आउठिई खहयराणं, अंतोमुहत्तं जहण्णिआ ।। १८९।।
मध्ययनम् व्याख्या - इहपल्योपमासङ्ख्येयभागायुयुगलिपक्षिणां ज्ञेयं, तदन्येषां तु गर्भजानां पक्षिणां पूर्वकोटिः । सम्मूर्छिमानां तु तेषां ॥ ॥ द्वासप्ततिवर्षसहस्राण्युत्कृष्टमायुरिति विशेषः ।। १८८ ।। १८९।। Itell
असंखभागो पलिअस्स, उक्कोसेण उ साहिओ । पुव्वकोडिपुहुत्तेणं, अंतोमुहुत्तं जहण्णिआ ।।१९०।। कायठिई खहयराणं, अंतरं तेसिमं भवे । कालं अणंतमुक्कोसं, अंतोमुहत्तं जहण्णगं ।।१९१।।
एएसिं वण्णओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ।।१९२।। Holl
मनुजानाह - मणुआ दुविहभेआ उ, ते मे कित्तयओ सुण । समुच्छिममणुस्सा य, गब्भवक्कंतिआ तहा ।।१९३।।
व्याख्या - इह सम्मूर्छिममनुष्या ये मनोरहिता गर्भजमनुष्यसम्बन्धिवान्तादिषूत्पत्तिभाजोऽन्तर्मुहूर्त्तायुषोऽपर्याप्ता एव म्रियन्ते ते ॥ | ज्ञेया: ।।१९३।।
१२०७
Isl
||Gl
Isl
Woh
Nell Nel
ller
liel
del
llell
Mell
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org