________________
उत्तराध्ययन
सूत्रम् १२०६
संतई पप्प णाईआ, अपज्जवसिआवि अ । ठिई पडुञ्च साईआ, सपज्जवसिआवि अ ।।१८२।।
il जीवाजीव
विभक्तिनाम पलिओवमा उ तिण्णि उ, उक्कोसेण विआहिआ । आउठिई थलयराणं, अंतोमुहुत्तं जहण्णिआ ।।१८३।।
षटत्रिंशव्याख्या - अत्र चायं विशेषो गर्भजभुजोर:परिसर्पयोरुत्कृष्टमायुः पूर्वकोटिः, सम्मूर्छिमयोस्तु तयोः क्रमात् द्वाचत्वारिंशत्रयः पञ्चाशञ्च
मध्ययनम् वर्षसहस्राः । सम्मूर्च्छजस्थलचराणां तु चतुरशीतिवर्षसहस्रा इति ।। १८३।।
पलिओवमाई तिण्णि उ, उक्कोसेण विआहिआ । पुवकोडीपुहुत्तेणं, अंतोमुहत्तं जहनिआ ।।१८४ ।।
व्याख्या - अत्र पल्योपमत्रयमायुर्युगलिकचतुष्पदतिरश्चां तद्भवानन्तरं च न पुनस्तेष्वेवोत्पादः, ततः पूर्वं तु उत्कर्षतोऽपि तेषु l पूर्वकोटिमानायुषः सप्त भवा भवन्तीति पूर्वकोटिपृथक्त्वाधिकपल्यत्रयमाना तेषां कायस्थितिः ।। १८४ ।।
कायठिई थलयराणं, अंतरं तेसिमं भवे । कालं अणंतमुक्कोसं, अंतोमुहुत्तं जहन्नगं ।।१८५।। विजढंमि सए काए, थलयराणं तु अंतरं । चम्मे उ लोमपक्खी अ, तइआ समुग्गपक्खी अ ।।१८६।।
ill विततपक्खी अ बोधव्वा, पक्खिणो उ चउब्विहा । लोएगदेसे ते सव्वे, न सव्वत्थ विआहिआ ।।१८७।।
Ill व्याख्या - अत्र पूर्वार्द्धन स्थलचराणामन्तरद्वारं समाप्योत्तरार्द्धन खचरानाह-'चम्मे उत्ति' प्रक्रमाञ्चमपक्षिणश्चर्ममयपक्षाश्चर्मचटकादयः, ॐ
5 १२०६
||sil
Join Education international
For Personal & Pr
e
Only