SearchBrowseAboutContactDonate
Page Preview
Page 1248
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १२०६ संतई पप्प णाईआ, अपज्जवसिआवि अ । ठिई पडुञ्च साईआ, सपज्जवसिआवि अ ।।१८२।। il जीवाजीव विभक्तिनाम पलिओवमा उ तिण्णि उ, उक्कोसेण विआहिआ । आउठिई थलयराणं, अंतोमुहुत्तं जहण्णिआ ।।१८३।। षटत्रिंशव्याख्या - अत्र चायं विशेषो गर्भजभुजोर:परिसर्पयोरुत्कृष्टमायुः पूर्वकोटिः, सम्मूर्छिमयोस्तु तयोः क्रमात् द्वाचत्वारिंशत्रयः पञ्चाशञ्च मध्ययनम् वर्षसहस्राः । सम्मूर्च्छजस्थलचराणां तु चतुरशीतिवर्षसहस्रा इति ।। १८३।। पलिओवमाई तिण्णि उ, उक्कोसेण विआहिआ । पुवकोडीपुहुत्तेणं, अंतोमुहत्तं जहनिआ ।।१८४ ।। व्याख्या - अत्र पल्योपमत्रयमायुर्युगलिकचतुष्पदतिरश्चां तद्भवानन्तरं च न पुनस्तेष्वेवोत्पादः, ततः पूर्वं तु उत्कर्षतोऽपि तेषु l पूर्वकोटिमानायुषः सप्त भवा भवन्तीति पूर्वकोटिपृथक्त्वाधिकपल्यत्रयमाना तेषां कायस्थितिः ।। १८४ ।। कायठिई थलयराणं, अंतरं तेसिमं भवे । कालं अणंतमुक्कोसं, अंतोमुहुत्तं जहन्नगं ।।१८५।। विजढंमि सए काए, थलयराणं तु अंतरं । चम्मे उ लोमपक्खी अ, तइआ समुग्गपक्खी अ ।।१८६।। ill विततपक्खी अ बोधव्वा, पक्खिणो उ चउब्विहा । लोएगदेसे ते सव्वे, न सव्वत्थ विआहिआ ।।१८७।। Ill व्याख्या - अत्र पूर्वार्द्धन स्थलचराणामन्तरद्वारं समाप्योत्तरार्द्धन खचरानाह-'चम्मे उत्ति' प्रक्रमाञ्चमपक्षिणश्चर्ममयपक्षाश्चर्मचटकादयः, ॐ 5 १२०६ ||sil Join Education international For Personal & Pr e Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy