SearchBrowseAboutContactDonate
Page Preview
Page 1247
Loading...
Download File
Download File
Page Text
________________ || उत्तराध्ययन सूत्रम् १२०५ || les Iroll Jell ilroll |||| sil 16 llll IN पञ्चेन्द्रियतिर्यग्नृणां उत्कृष्टतोऽप्यष्टैव निरन्तरा भवा भवन्ति तदायुमर्मीलने च एतावत्य एव पूर्वकोट्यः स्युन चैतेषु युगलिनः स्युर्येनोक्तविरोध: ॥ स्यादिति ।। १७६।। विभक्तिनाम is षटत्रिंशअणंतकालमुक्कोसं, अंतोमुहत्तं जहन्नगं । विजढंमि सए काए, जलयराणं तु अंतरं ।। १७७ ।। ||७|| मध्ययनम् स्थलचरानाह - चउप्पया य परिसप्पा, दुविहा थलयरा भवे । चउप्पया चउविहा, ते मे कित्तयओ सुण ।। १७८ ।। एगखुरा दुखुरा चेव, गंडीपय सणप्पया । हयमाई गोणमाई, गयमाई सीहमाइणो ।।१७९।। व्याख्या - एकखुरा हयादयः, द्विखुरा गवादयः, गण्डी पद्मकर्णिका तद्वद्वृत्ततया पदा येषां ते गण्डीपदा गजादयः, 'सणप्पयत्ति' सनखपदाः ॥ MK सिंहादयः, हयमाई-इत्यादि व्याख्यातमेव ।।१७९।। परिसर्पानाह - भुओरपरिसप्पा उ, परिसप्पा दुविहा भवे । गोहाई अहिमाई अ, एकेक्काऽणेगहा भवे ।। १८०।। व्याख्या - 'भुओरपरिसम्पत्ति' परिसर्पशब्दस्योभयत्र योगात् भुजाभ्यां परिसर्पन्तीति भुजपरिसर्पाः गोधादयः । उरसा परिसर्पन्तीति ॥ IN उर:परिसर्पाः सर्पादयः । ते च एकैकाः प्रत्येकमनेकविधा भवेयुः गोधेरकनकुलादिभेदैर्गोनसादिभेदैश्च ।। १८० ।। लोएगदेसे ते सव्वे, न सव्वत्थ विआहिआ । एतो कालविभागं तु, तेसिं वोच्छं चउन्विहं ।।१८१।। १२०५ lls call si sil Iroll 61 Isl Ill Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy