________________
उत्तराध्ययन
सूत्रम् १२०४
TTOTTTTTTF
Jain Education International
व्याख्या - अत्र सम्मूच्छिमतिर्यञ्चो मनोहीनाः सम्मूर्च्छनजन्मानः, गर्भे व्युत्क्रान्तिरुत्पत्तिर्येषां ते गर्भव्युत्क्रान्तिका गर्भजा इत्यर्थः । । १७० ।। दुविहावि ते भवेतिविहा, जलयरा थलयरा तहा । खहयरा य बोधव्वा, तेसिं भेए सुणेह मे ।। १७२ ।। व्याख्या - द्विविधा अपि ते सम्मूर्च्छिमा गर्भजाश्चेत्यर्थः भवेयुस्त्रिविधा:, जलचराः स्थलचराः खचराश्च ।। १७१ । । जलचरानाह - मच्छा य कच्छभा य, गाहा य मगरा तहा । सुंसुमारा य बोधव्वा, पंचहा जलचराहिआ ।। १७२ ।। व्याख्या- 'गाहत्ति' ग्राहा: जलचरविशेषास्तन्तव इति प्रसिद्धाः, सुंसुमारा मकरविशेषा एव ।।१७२ ।। लोएगदेसे ते सव्वे, न सव्वत्थ विआहिआ । एत्तो कालविभागं तु, तेसिं वोच्छं चउव्विहं ।। १७३ ।। संत पप्पाईआ, अपज्जवसिआवि अ । ठिझं पडुन साईआ, सपज्जवसिआवि अ ।। १७४ ।
गाय पुव्वकोडी उ, उक्कोसेण विआहिआ । आउठिई जलयराणं, अंतोमुहुत्तं जहण्णिआ ।। १७५ । व्याख्या - इह स्थितिः सम्मूर्च्छिमानां गर्भजानां च तुल्यैव ।। १७५ ।।
पुव्वकोडित्तं तु, उक्कोसेण विआहिआ । कायठिई जलयराणं, अंतोमुहुत्तं जहन्नयं । । १७६ ।।
व्याख्या - पूर्वकोटीपृथक्त्वं द्विप्रभृत्यानवभ्यः, तत इहाष्ट पूर्वकोटयः कायस्थितिर्जलचराणां, इयती चैषां कायस्थितिरित्थं स्यात्,
For Personal & Private Use Only
LESSETTE
ह
जीवाजीवविभक्तिनाम
षटत्रिंशमध्ययनम्
१२०४
www.jninelibrary.org