________________
Poll
Nell
llol
उत्तराध्ययनसत्तरस सागराऊ, उक्कोसेण विआहिआ । पंचमाए जहन्नेणं, दस चेव उ सागरोवमा ।।१६४।।
ion जीवाजीवसूत्रम्
विभक्तिनाम १२०३ बावीस सागराऊ, उक्कोसेण विआहिआ । छट्ठीए जहन्नेणं, सत्तरस सागरोवमा ।।१६५।। IsI
षटत्रिंशlall तेत्तीस सागराऊ, उक्कोसेण विआहिआ । सत्तमाए जहन्नेणं, बावीसं सागरोवमा ।।१६६।। Hell
ill मध्ययनम् Poll जा चेव उ आऊठिई, नेरईआणं विआहिआ । सा तेसिं कायठिई, जहण्णुकोसिआ भवे ।।१६७।। Nell Poll
व्याख्या - या चैव आयुःस्थिति रयिकाणां व्याख्याता सा तेषां कायस्थितिर्जघन्योत्कृष्टा च भवेत्, तेषां हि तत उद्वृत्तानां ॥ Mall गर्भजतिर्यग्मनुष्येष्वोत्पाद इति ।। १६१-१६७।।।
अणंतकालमुक्कोसं, अंतोमुहुत्तं जहण्णगं । विजढंमि सए काए, नेरइआणं तु अंतरं ।।१६८।।
व्याख्या - अत्रान्तर्मुहूर्त जघन्यान्तरं, यदा कोऽपि नरकादुहृत्य गर्भजपर्याप्तमत्स्येषूत्पद्यान्तर्मुहूर्त्तायुः प्रपूर्य क्लिष्टाध्यवसायवशात् पुनर्नरके in एवोत्पद्यते तदा लभ्यत इति भावनीयम् ।।१६८।।
एएसिं वण्णओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाइं सहस्ससो ।।१६९।। तिरश्च आह - पंचिंदिअतिरिक्खा उ, दुविहा ते विआहिआ । समुच्छिमतिरिक्खा य, गब्भवक्वंतिआ तहा ।।१७०।।
१२०३
|| || Isl 16
llsil
lell Nell
sil Isil
llell
llel
llel
lish
lol
llsil lIsil ||oll
in Education International
For Personal & Private Use Only
www.jainelibrary.org