________________
1511
Hell ||sill
उत्तराध्ययन
सूत्रम् १२०२
|oll
rel
जीवाजीवविभक्तिनाम षटत्रिंशमध्ययनम्
Wah
Hell lall
llel
lIsl 16 Mell Mell
||ell
Isil
व्याख्या - नैरयिकाः सप्तविधाः किमिति ? यतस्ते पृथ्वीषु सप्तसु भवेयुः ततस्तद्भेदास्तेषां सप्तविधत्वमिति भावः । का: पुनस्ता इत्याहin 'रयणाभत्ति' रत्नानां रत्नकाण्डस्थितानां भवनपतिभवनस्थानां च आभा प्रभा यत्र सा रत्नाभा १ एवं सर्वत्र शर्करा लघुपाषाणखण्डरूपा
तदाभा २ वालुकाभा ३ पङ्काभा ४ धूमाभा तत्र धूमाभावेऽपि तत्तुल्यपुद्गलपरिणामसम्भवात् ५ 'तमत्ति' तमःप्रभा तमोरूपा ६ तमस्तमःप्रभा is महातमोरूपा ७ ।।१५७।।
लोगस्स एगदेसम्मि, ते सव्वे उ विआहिआ । इत्तो कालविभागं तु, तेसिं वोच्छं चउब्विहं ।।१५८।। व्याख्या - लोकैकदेशे अधोलोकरूपे ।। १५८ ।। संतई पप्पऽणाइआ, अपजवसिआवि अ । ठिइं पडुञ्च साईआ, सपज्जवसिआवि अ ।।१५९।। सागरोवममेगं तु, उक्कोसेण विआहिआ । पढमाए जहण्णेणं, दसवाससहस्सिआ ।।१६० ।। व्याख्या - अत्र सर्वत्रापि स्थितिरिति शेषः ।।१६० ।। तिण्णेव सागराऊ, उक्कोसेण विआहिआ । दोञ्चाए जहन्नेणं, एगं तु सागरोवमं ।।१६१।। सत्तेव सागराऊ, उक्कोसेण विआहिआ । तइआए जहन्नेणं, तिण्णेव उ सागरोवमा ।।१६२।। दस सागरोवमाऊ, उक्कोसेण विआहिआ । चउत्थीए जहन्नेणं, सत्तेव उ सागरोवमा ।।१६३।।
Isl
१२०२
lan
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org