SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् २४८ Isl lloll | जीवपएसा य तीसगुत्ताओ २ । अव्बत्तासाढाओ ३, सामुच्छेआसमित्ताओ ४ ।।१।। गंगाओ दो किरिआ ५, छलुआ तेरासिआण उप्पत्ती ६ । चतुरङ्गीयनाम ॥ थेराय गोट्ठमाहिल-पुट्ठमबद्धं परूवंति ७ ।।२।।" अनयोरर्थः - बहुभिः समयैर्वस्तु निष्पद्यते न त्वेकसमयेनेतिमन्वाना बहुरता जमालिप्रभवा ला तृतीयजमालेरुत्पन्नाः १ । प्रदेशोऽन्त्यप्रदेशः, स एव जीवो येषां ते प्रदेशजीवाः, प्राकृतत्वाग्न व्यत्यये जीवप्रदेशास्ते तिष्यगुप्तादुद्भूताः २ । अव्यक्ता: ॥ मध्ययनम् संयतादिज्ञाने सन्देहवादिन आषाढाचार्याजाताः ३ । सामुच्छेदा उत्पादानन्तरमेव वस्तुसमुच्छेदवादिनोऽश्वमित्राजाता: ४ ।। १।। द्विक्रिया का का एकत्र समये क्रियाद्वयानुभववादिनो गङ्गाचार्याजाता: ५ । त्रैराशिकानां जीवाजीवनोजीवरूपराशित्रयवादिनां 'छलुअत्ति' । ॥ वैशेषिकाभिमतषट्पदार्थनिरूपकत्वादुलूकगोत्रत्वाञ्च षडुलूको रोहगुप्तस्तस्मादुत्पत्तिः ६ । स्थविराश्च गोष्ठामाहिलाः, स्पृष्टं कञ्चुकवत्, in अबद्धञ्चाऽसम्बद्धं, न तु क्षीरनीरवदन्योन्यानुगतमात्मप्रदेशः समं कर्मेतिशेषः, प्ररूपयन्ति, अनेन च गोष्ठामाहिलादेवाबद्धिकानामुत्पत्तिरिति Illl सूचितमिति गाथाद्वयाक्षरार्थः ।।२।। भावार्थस्त्वनयोः सम्प्रदायादवसेयः, स चायं - 16 16ll "श्रीवीरज्ञानतो वर्षे-श्चतुर्दशभिरुत्थितं । तेष्वादिनिह्नवस्यादो, वृत्तान्तं वच्मि तद्यथा ।।१।।" - पुरे क्षत्रियकुण्डाख्ये, श्रीमद्वीरजिनस्वसुः । सुदर्शनायास्तनयो, जमालिः क्षत्रियोऽभवत् ।।२।। जगत्रयमनोहारिदर्शना प्रियदर्शना । श्रीवीरस्वामिदुहिता, प्रिया तस्याऽभवत् प्रिया ।।३।। isi अन्येद्युस्तत्र भगवान्, श्रीवीरः समवासरत् । जमालिर्जायया साकं, सार्वं नन्तुमगात्तदा ।। ४ ।। स्वामिदेशनया जात-संवेग: संयमोत्सुकः । गृहं गत्वाग्रहीत्पित्रो-रनुज्ञां स कथञ्चन ।।५।। Ioll ||el Isl foll २४८ का हर Jan Education international For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy