________________
loll lIsll
lloll
iel चतुरङ्गीयनाम ||७
उत्तराध्ययन
सूत्रम् २४९
leil
ME
तृतीय
llsil ||७|| Ill
मध्ययनम्
Jell
all ||Gl
all ||Gll
all
llol ||sl
MS
16ll llell llll
lal
महोत्सवैस्ततो विश्व-श्लाध्यैर्गत्वाऽर्हतोऽन्तिके । जमालि: प्राव्रजत्पञ्च-शतक्षत्रियसंयुतः ।।६।। तदा च स्वामिनः पुत्री, तत्प्रिया प्रियदर्शना । प्राव्राजीत्स्वामिनोऽभ्यणे, स्त्रीसहस्रेण संयुता ।।७।। जमालिश्रमण: सोऽथ, विहरन् स्वामिना समम् । पपाठैकादशाङ्गानि, तपस्तेपे च दुस्तपम् ।।८।। ततः साध्वीसहस्रं त-त्साधुपञ्चशतीं च ताम् । प्रभुस्तस्मै ददौ शिष्य-तया मुख्यं विधाय तम् ।।९।। सोऽन्यदा स्वामिनं नत्वा, पप्रच्छेति कृताञ्जलि: । सतन्त्रोऽहं विभोऽन्यत्र, विहरामि त्वदाज्ञया ।।१०।। लाभाभावात्प्रभुस्तस्मै, न ददौ किञ्चिदुत्तरम् । अनिषिद्धं ह्यनुमत-मिति मेने तदा स तु ।।११।। निरगा प्रभोः पार्धा-द्विहर्तुं सपरिच्छदः । क्रमाञ्च पुर्यां श्रावस्त्यां, विहरनन्यदाऽगमत् ।।१२।। तत्रोद्याने कोष्टुकाख्ये, तस्थुषस्तस्य कर्हिचित् । अन्तप्रान्ताशनैर्दाघ-ज्वरः प्रादुरभून्महान् ।।१३।। उपविष्टतया स्थातु-मक्षमः स ततो यतीन् । इत्यूचे संस्तारको मे, क्रियतां क्रियतां द्रुतम् ! ।।१४।। ततः संस्तारकं कर्तुं, प्रवृतान् व्रतिनो निजान् । संस्तारकः कृतो नो वे-त्यपृच्छत्स मुहुर्मुहुः ।। १५ ।। संस्तारकः कृतो नास्ति, किन्त्वद्यापि विधीयते । तैरित्युक्ते परिभ्रष्ट-सम्यक्त्व: स व्यचिन्तयत् ।।१६।। 'क्रियमाणं कृतमिति', जिनोक्तं सूनृतं कथम् ? । संस्तारको यत्संस्तीर्य-माणोऽप्येष न संस्तृतः ! ।।१७।। तदध्यक्षविरुद्धत्वा-तन्त्र सङ्गतिमङ्गति । विमृश्येत्यखिलान्साधू-नाहूयैवमभाषत ।।१८।।
Nell llell
||sll ||Boll
llel
Mei
loll
lisil Poll
Isil Hell
Jel leel
16ll Ioll lell
lifal
liall
lall
Itall
Is
llel
lol
www.jainelibrary.org
Jain Education International
For Personal & Private Use Only