________________
उत्तराध्ययन
सूत्रम् २४७
on
तृतीय
ला
माणुस्सं विग्गहं लड़े, सुइ धम्मस्स दुल्लहा । जं सुचा पडिवखंति, तवं खंतिमहिंसयं ।।८।।
॥ चतुरङ्गीयनाम व्याख्या - 'माणुस्संति' सूत्रत्वान्मानुष्यकं मनुष्यभवसम्बन्धिनं विग्रहं देहं, 'लढुंति' लब्ध्वाऽपि, अपेर्गम्यत्वात्, श्रुतिः श्रवणं, धर्मस्य दुर्लभा
lal मध्ययनम् 6. दुष्पापा पूर्वोक्तालस्यादिहेतुभिः, स च धर्म: "मृद्वी शय्या प्रातरुत्थाय पेया, मध्ये भक्तं पानकं चापराह्ने । द्राक्षाखण्डं शर्करा चार्धरात्रे, मोक्षश्चान्ते is शाक्यसिंहेन दृष्टः ।।१॥" इत्यादिबौद्धादिकल्पितोऽपि स्यादतस्तदपोहार्थमाह-यं धर्मं श्रुत्वा प्रतिपद्यन्ते भव्या इति शेषः, तपोऽनशनादि । 6 द्वादशविधं, शान्तिं क्रोधजयलक्षणां, मानादिजयोपलक्षणञ्चैषा, अहिंस्रतां हिंसनशीलत्वाभावं, अनेन प्रथमव्रतमुक्तं, शेषव्रतोपलक्षणीतत्, leol M एतद्वृत्तितुल्यानि हि शेषव्रतानि, एवञ्च तपसः क्षान्तिप्रभृतिचतुष्टयस्य महाव्रतपञ्चकस्य चाभिधानाद्दशविधोऽपि धर्मोऽभ्यधायीति सूत्रार्थः ।।८।। ISM श्रुतिप्राप्तावपि श्रद्धा दुर्लभेत्याह - llol
__ आहञ्च सवणं लद्धं, सद्धा परमदुल्लहा । सोचा नेआउअं मग्गं, बहवे परभस्सई ।।९।।
व्याख्या - 'आह' कदाचित् श्रवणं प्रक्रमाद्धर्मस्याकर्णनं, उपलक्षणत्वान्मानुष्यं च, 'लद्धंति' अपिशब्दस्य गम्यमानत्वात् । लब्ध्वाप्यवाप्यापि श्रद्धा धर्मरुचिरूपा परमदुर्लभातीवदुरापा, कुतः पुनः परमदुर्लभत्वमस्या इत्याह-श्रुत्वाकर्ण्य नैयायिकं न्यायोपपत्रं मार्ग fol सम्यग्दर्शनादिरूपं मुक्तिपथं बहवोऽनेके 'परिभस्सइत्ति' परिभ्रश्यन्ति च्यवन्ते, प्रक्रमानैयायिकमार्गादेव । यथा जमालिप्रभृतयः, यश । non प्राप्तमप्यपैति तचिन्तामणिवत्परमदुर्लभमेवेतिभावः । अथ के ते जमालिप्रभृतय इति तद्वक्तव्यता लिख्यते, तद्यथा-"बहुरय जमालि पभवा १,
llol
Isill
Illl Ill
Isl JainEducation international
For Personal Private Use Only