SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ llell llell Is उत्तराध्ययन सूत्रम् 18 प्रमादाप्रमादनाम lifal चतुर्थ ३२९ lal 16ll lel 16 Holl ||6ll ||6 मध्ययनम् liel lifell lish llall foll llel lion liell lel इत्युक्त्वा वारयन्नेत्र-सञ्जया सार्थिकांश्च सः । कुशिष्या इव गुर्वाज्ञां, ते तु तां नैव मेनिरे ।। २१८।। विषमिश्रं च तद्भोज्यं, भुक्त्वा द्राग् मृत्युमाप्नुवन् । ततोऽधावच्छरान्मुञ्चन्, कुमारं प्रति स व्रती ।। २१९ ।। कुमारोऽप्यर्धचन्द्रेण, हत्वा मर्माणि मर्मवित् । पातयामास तं पृथ्व्यां, तत: सोप्येवमब्रवीत् ।। २२०।। अहं दुर्योधनाह्वान-श्चौरः केनाप्यनिर्जितः । त्वयैकेनैव बाणेन, प्रापितः प्राणसंशयम् ।। २२१ ।। त्वद्वीर्यं वीक्ष्य तुष्टोन्त-र्वच्मि ते सूनृतं वचः । वामतोऽस्माद्रेिमध्ये, नद्योरस्ति सुरालयः ।। २२२।। तस्य पश्चिमभागे च, सजिता विद्यते शिला । तां प्रेर्य प्रविशेर्वाम-भागस्थे भूमिधामनि ।। २२३ ।। तत्रास्ति रूपलावण्य-पुण्यागी नवयौवना । नाम्ना जयश्री: पत्नी मे, द्रविणं चातिपुष्कलम् ।। २४ ।। तत्सर्वमात्मसात्कुर्या, दद्याश्चाग्निं मृतस्य मे । वदनेवं क्षणाद्दस्यु-र्दीर्घनिद्रामवाप सः ।। २२५ ।। ततो दारूणि सम्मील्य, तं प्रज्वाल्य महीशसूः । रथमारुह्य तत्प्रोक्ते, ययौ देवकुले द्रुतम् ।। २२६ ।। शिलां चोद्धाट्य तेनोचैः, शब्दिता दस्युसुन्दरी । मध्येसौधं समेहीति, समेत्य तमभाषत ।। २२७ ।। तद्रूपं च जगजेत्रं, कुमारो यावदेक्षत । तं जघानापहस्तेन, तावन्मदनमञ्जरी ।। २२८ ।। इति चाख्यन्मया सख्यः, पितरौ स्वजनास्तथा । त्यक्तास्तव कृते त्वञ्चा-ऽत्रपः कामयसे पराम् ।। २२९।। ततोऽसौ मा भवत्वस्या, विषाद इति चिन्तयन् । विहाय वित्तयुक्तां तां, रथारूढः पुरोऽचलत् ।। २३०।। Islil llsil ||sil lisil libil Nell lel ३२९ le hell liell isil 1181 Jain Education intelle. Il Nell Isil Hell H ijainelibrary.org For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy