________________
llell llell
Is
उत्तराध्ययन
सूत्रम्
18 प्रमादाप्रमादनाम lifal
चतुर्थ
३२९
lal 16ll lel 16 Holl ||6ll
||6
मध्ययनम्
liel lifell
lish
llall foll
llel lion liell lel
इत्युक्त्वा वारयन्नेत्र-सञ्जया सार्थिकांश्च सः । कुशिष्या इव गुर्वाज्ञां, ते तु तां नैव मेनिरे ।। २१८।। विषमिश्रं च तद्भोज्यं, भुक्त्वा द्राग् मृत्युमाप्नुवन् । ततोऽधावच्छरान्मुञ्चन्, कुमारं प्रति स व्रती ।। २१९ ।। कुमारोऽप्यर्धचन्द्रेण, हत्वा मर्माणि मर्मवित् । पातयामास तं पृथ्व्यां, तत: सोप्येवमब्रवीत् ।। २२०।। अहं दुर्योधनाह्वान-श्चौरः केनाप्यनिर्जितः । त्वयैकेनैव बाणेन, प्रापितः प्राणसंशयम् ।। २२१ ।। त्वद्वीर्यं वीक्ष्य तुष्टोन्त-र्वच्मि ते सूनृतं वचः । वामतोऽस्माद्रेिमध्ये, नद्योरस्ति सुरालयः ।। २२२।। तस्य पश्चिमभागे च, सजिता विद्यते शिला । तां प्रेर्य प्रविशेर्वाम-भागस्थे भूमिधामनि ।। २२३ ।। तत्रास्ति रूपलावण्य-पुण्यागी नवयौवना । नाम्ना जयश्री: पत्नी मे, द्रविणं चातिपुष्कलम् ।। २४ ।। तत्सर्वमात्मसात्कुर्या, दद्याश्चाग्निं मृतस्य मे । वदनेवं क्षणाद्दस्यु-र्दीर्घनिद्रामवाप सः ।। २२५ ।। ततो दारूणि सम्मील्य, तं प्रज्वाल्य महीशसूः । रथमारुह्य तत्प्रोक्ते, ययौ देवकुले द्रुतम् ।। २२६ ।। शिलां चोद्धाट्य तेनोचैः, शब्दिता दस्युसुन्दरी । मध्येसौधं समेहीति, समेत्य तमभाषत ।। २२७ ।। तद्रूपं च जगजेत्रं, कुमारो यावदेक्षत । तं जघानापहस्तेन, तावन्मदनमञ्जरी ।। २२८ ।। इति चाख्यन्मया सख्यः, पितरौ स्वजनास्तथा । त्यक्तास्तव कृते त्वञ्चा-ऽत्रपः कामयसे पराम् ।। २२९।। ततोऽसौ मा भवत्वस्या, विषाद इति चिन्तयन् । विहाय वित्तयुक्तां तां, रथारूढः पुरोऽचलत् ।। २३०।।
Islil llsil
||sil lisil
libil
Nell
lel
३२९
le hell liell isil
1181 Jain Education intelle. Il
Nell Isil Hell H ijainelibrary.org
For Personal & Private Use Only