SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ Well उत्तराध्ययन सूत्रम् ||७|| प्रमादाप्रमादनाम चतुर्थ Mall Noll Holl ||Gll oll ३२८ Ioll मध्ययनम् oll ||sil ||Gll lil IIGll lirail lall Hell lleel 116ll तदा चैको जटाजूट-मुकुटाङ्कितमस्तकः । त्रिशूलकुण्डिकाधारी, भस्मोद्धूलितभूघन: ।। २०५ ।। महाव्रती समेत्यैव-मुवाच नृपनन्दनम् । पुत्र ! शङ्खपुरे देवा-वन्तुमेमि त्वया समम् ।। २०६।। (युग्मम्) किन्तु मत्सन्निधौ स्वर्ण-दीनाराः सन्ति केचन । देवानां बलिपूजार्थं, दत्ता धार्मिकपुरुषैः ।। २०७।। तानादत्स्व यथा मार्गे, व्रजामो निर्भयं वयम् । धने हि निकटस्थे नः, साशङ्कं स्यान्मनो भृशम् ।। २०८।। इत्युदित्वा कुमाराय, स धनग्रन्थिकां ददौ । आशिषश्च ददत्तस्मै, चचाल सह सार्थिकैः ।। २०९।। स च गानेन नृत्येन, चेष्टाभिर्गतिभिः स्वरैः । कथाभिर्विविधाभिश्चा-ऽरञ्जयत्पथिकान् पथि ।। २१०।। न तस्य व्यश्वसीद्भिक्षु-वेषस्यापि नृपात्मजः । अविश्वासः श्रियां मूल-मित्यन्तः परिचिन्तयन् ।। २११ ।। वाहांश्च वाहयंस्तूर्ण, कान्तारान्तर्जगाम सः । तदा च राजपुत्रादीन्, जटिल: सोऽब्रवीदिदम् ।। २१२।। एकं गोकुलमस्त्यत्र, कलगोकुलसङ्कलम् । वर्षारानं तत्र चाहं, गतवर्षे स्थितोऽभवम् ।। २१३।। तत्रत्यानां बल्लवाना-मत्यर्थं वल्लभोस्म्यहम् । सर्वेषामात्मानां तस्मा-तेऽद्य दास्यन्ति भोजनम् ।। २१४ ।। गत्वाऽऽगच्छामि तद्यावत्तावदत्र प्रतीक्षताम् । करोमि सफलं जन्म, यथातिथ्यं विधाय वः ।। २१५ ।। इत्युक्त्वा स व्रती गत्वा-5ऽनीय दध्याज्यपायसम् । कुमारमवदत्पुत्र !, कृतार्थय मम श्रमम् ।। २१६ ।। प्रत्युत्पन्नमति: सोऽथ, प्रोचे मौलो व्यथास्ति मे । ऋषिभोज्यं च नो कल्प्यं, तन्नेदं भोक्ष्यते मया ।। २१७ ।। Isll Iloall foll lalll lifoll 161 llel foll ३२८ liall isill || Jan Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy