________________
उत्तराध्ययन
सूत्रम् ३२७
cl प्रमादाप्रमादनाम
चतुर्थमध्ययनम्
विमृश्येति धराधीश-सूनुर्मदनमञ्जरीम् । कारितोदारशृङ्गारां, पुरः स्वस्य न्यवीविशत् ।। १९२।। तां च प्रेक्ष्य सुरीकल्प-रूपां मोहितमानसम् । कुमारस्तीक्ष्णबाणेन, हन्मर्मणि जघान तम् ।। १९३।। ततः स भिल्लभूमीशः, पतितः पृथिवीतले । घातव्यथाकुलोप्येवं, कुमारं प्रत्यभाषत ।।१९४।। अहं हि स्मरवीरेण, हतपूर्वस्त्वया हतः । तन्मयायं हत इति, स्मयं मा स्म कृथा वृथा ।। १९५।। इत्युदीर्य मृते तस्मिन्, भूपभूः स्वपरिच्छदम् । प्रेक्षमाणोपि नैक्षिष्ट, नंष्ट्वा क्वापि गतं तदा ।।१९६।। एकेनैव स्यन्दनेन, ततो गच्छन्नपाङ्गजः । उल्लङ्घ्य तामरण्यानी-मेकं गोकुलमासदत् ।। १९७।। निर्गत्य गोकुलाच द्वौ, पुरुषो तमपृच्छताम् । क्व यास्यसीति स स्माह, यामि शङ्खपुरे ह्यहम् ।। १९८ ।। आवामपि त्वया सार्ध-मागच्छावो यदीच्छसि ? । इति ताभ्यां पुनः पृष्टोऽवादीदोमिति भूपभूः ।। १९९।। रथे चाश्वौ योजयन्तं, तमेवं ताववोचताम् । अस्त्यत्र मार्गे कान्तारं, क्रूरश्वापदसङ्कलम् ।। २०० ।। चौरो दुर्योधनाह्वान-स्तत्र तिष्ठति दुर्जयः । मत्तो हस्ती दृग्विषश्च, व्यालो व्याघ्रश्च दारुणः ।। २०१।। तदध्वानममुं मुक्त्वा, सौम्य ! गच्छाधुनामुना । सोपद्रवं हि पन्थान-मृजुमप्याश्रयेत कः ? ।।२०२।। प्रोचे कुमारोस्मिन्नेव, मार्गे गच्छत निर्भयाः । ससुखं प्रापयिष्यामि, युष्मान् शङ्खपुरे द्रुतम् ।। २०३।। तच्छ्रुत्वा तौ नरावन्ये, चाध्वनीना धनान्विताः । चेलुस्तेन समं मीना, इवाब्धिः स्रोतसा सह ।। २०४ ।।
toil
leir
३२७
llell llell llell lall
leil JainEducation india
16 || 16ll
For Personal
Use Only
aailaw.jainelibrary.org