________________
उत्तराध्ययन
सूत्रम्
५७२
DD
SOS S SS థాల్
Jain Education International
सम्भूतमुनिर्नगरे, मासक्षपणस्य पारणेऽन्येद्युः । भिक्षार्थमटन् ददृशे दुरात्मना नमुचिसचिवेन ।। ४६ ।। मातङ्गसुतः सोयं, मम वृत्तं वक्ष्यतीति साशङ्कः । निष्काश्यतां पुरादय- मित्यूचे निजभटान्नमुचिः ।। ४७।। यमदूतैरिव चण्डे -स्तैर्लकुटादिप्रहारदानपरैः । विधुरीकृतोथ साधु-द्रुतं न्यवर्तत ततः स्थानात् ।। ४८ ।। निर्गच्छन्नपि स मुनि-र्नमुचिभटैर्न मुमुचे यदाऽपदयैः । शान्तोपि चुकोप तदा, स्यादुष्णं जलमपि ह्यनलात् ।। ४९ ।। तद्वदनान्निरगादथ, धूमस्तोमः समन्ततः प्रसरन् । तदनु च तेजोलेश्या, ज्वालापटलैर्नभः स्पृशती ।। ५० ।। तद्वीक्ष्य सभयकौतुक मेयुः पौरा मुनिं प्रसादयितुम् । आयासीत्पुरनाथः, सनत्कुमारश्च चक्रिवरः ।। ५१।। नत्वा चैवमवोचत्, भगवन्नेतन्न युज्यते भवतः । दग्धः कृशानुनापि हि नागुरुरुद्भिरति दुर्गन्धम् ।। ५२ ।। क्रियतामस्मासु कृपा, संहियतामाशु कोपफलमेतत् । व्यभिचरति सतां कोप:, फले खलानामिव स्नेहः ।। ५३ ।। उक्तं च - " न भवति भवति च न चिरं, भवति चिरं चेत् फले विसंवदति । कोपः सत्पुरुषाणां, तुल्यः स्नेहेन नीचानाम् ।।५४।।” तन्मुञ्च मुञ्च कोपं, नीचजनोचितमनञ्चितं मुनिभिः । इत्युक्तोपि न यावत् प्रससाद स साधुरतिकुपितः ।। ५५ ।। तावत्तत्रायातः, चित्रस्तं व्यतिकरं जनात् श्रुत्वा । इत्यूचे भ्रातस्त्यज, रोषमिमं चरणवनदहनम् ।। ५६ ।। देशोनपूर्वकोट्या, यदर्जितं भवति विमलचारित्रम् । तदपि हि कषायकलुषो, हारयति यतिर्मुहूर्तेन ।। ५७ ।।
For Personal & Private Use Only
PEEDOSTI
॥७॥ चित्रसम्भूतीय
FTTTTTTS
नाम
त्रयोदशमध्ययनम्
५७२
www.jainelibrary.org