________________
उत्तराध्ययन
सूत्रम्
५७१
చల్ త
Jain Education International
नश्यन्तौ पश्यन्तौ, दीनं भयविह्वलौ स्खलत्पादौ । लोकैश्च हन्यमानौ, कथमपि तौ निर्गतौ पुर्याः ।। ३३ ।। गम्भीरोद्यानं च, प्राप्तौ ताविति मिथो व्यचिन्तयताम् । धिग् नौ कुलदोषहतान्, रूपकलाकौशलादिगुणान् ।। ३४ ।। धातव इव क्षयरुजा, दोषेणानेन दूषिता हि गुणाः । जाता विपत्तये नौ, पत्तय इव भेदिता द्विषता ।। ३५ ।। व्यसनैरिव नौ व्यसनं जज्ञे कुलदोषदूषितैर्हि गुणैः । स च सहचारी वपुष- स्तत्त्याज्यं रज इवेदमपि ।। ३६ ।। ध्यात्वेति मर्तुकामौ, यान्तौ प्रति दक्षिणामुभावपि तौ । दूरं गतौ महीधर - मपश्यतामेकमतितुङ्गम् ।। ३७।। तं चारोहन्तौ तौ, भृगुपातचिकीर्षया श्रमणमेकम् । ध्यानस्थममानगुणं, प्रेक्ष्य प्रोचैर्मुदमधत्ताम् ।। ३८ ।। छायातरुमिव पथिकौ, तं प्राप्यापगतसकलसन्तापौ । तावनमतां वमन्तौ प्राग् दुःखमिवाश्रुजलदम्भात् ।। ३९ ।। ध्यानं समाप्य मुनिना, कुत आयातौ युवामितकि पृष्टौ । प्राकाशयतां स्वाशय-मुक्त्वा निजवृत्तमखिलं तौ ।। ४० ।। तत इत्यूचे श्रमणो, विलीयते देह एव भृगुपातात् । न तु पातकं ततोऽसौ न युज्यते दक्षयोर्युवयोः ।। ४१ ।। दुःखानां बीजमघं, तपसैव क्षीयते न मरणेन । तदिहं हेयं देहं सफलीक्रियतां तपश्चरणैः ।। ४२ ।। ग्लानाविव वैद्यवच स्तत्साधुवचः प्रपद्य सद्यः । प्राव्रजतां तत्पार्श्वे क्रमादभूतां च गीतार्थौ ।। ४३ ।। षष्ठाष्टमादितपसा, क्रशयन्ती विग्रहं समं पापैः । मूर्ती तपः शमाविव, सममेव विजहतुर्भुवि तौ ।। ४४ ।। विहरन्ती तो जग्मतुरन्येद्युर्हस्तिनापुरे नगरे । बहिरुद्यानस्थौ तत्र, चेरतुर्दुश्वरं च तपः ।। ४५ ।।
For Personal & Private Use Only
తె లెదా రా చా చా ల్
||७||
॥ चित्रसम्भूतीय
नाम
॥७॥ त्रयोदश
मध्ययनम्
TTTTT
५७१
www.jainelibrary.org