SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ Joi उत्तराध्ययन सूत्रम् ५७० ॥ चित्रसम्भूतीयllell नाम त्रयोदशमध्ययनम् || 16 |sil इतश्च रूपमनिन्द्यं, लावण्यमद्भुतं यौवनं च तो नव्यम् । प्राप्तौ श्वपचसुतौ स्मर-मधुसमयाविव युतौ बभतुः ।।२१।। वीणावेणुकलक्वण-सम्बन्धसुबन्धुरं च तौ गीतम् । गायन्तौ नृत्यन्तौ, जगतोपि मनो व्यपाहरताम् ।।२२।। अन्येद्युः पुरि तस्यां, मधूत्सवः प्रववृते महः प्रवरः । तत्राविगीतगीता, विनिर्ययुः पौरचञ्चर्यः ।। २३ ।। निरगान चञ्चरी तत्र, चित्रसम्भूतयोरपि प्रवरा । तत्र च जगतुर्गीतं, किन्नरमदहारि तो स्फीतम् ।। २४ ।। आकर्ण्य कर्णमधुरं, तद्गीतं विश्वकार्मणममन्त्रम् । त्यक्तान्यचश्मरीकाः, पौराः पौर्यश्च तत्र ययुः ।। २५ ।। सर्वस्मिन्नपि लोके, तद्गीतगुणेन मृगवदाकृष्टे । गातारोन्ये भूपं, व्यजिज्ञपनित्यमर्षवशात् ।। २६।। मातङ्गाभ्यां स्वामिन् !, गीतेनाकृष्य पौरलोकोयम् । सकलोपि कृतो मलिन-स्तत इत्यलपन्नृपः कोपात् ।। २७ ।। पुर्या प्रवेष्टुमनयो-नों देयं वेश्मनीव कुकुरयोः । तत आरभ्य वृकाविव, तो दूरमतिष्ठतां पुर्याः ।।२८।। तस्यां च पुरि प्रवरे, प्रवृत्तवति कौमुदीमहेऽनेयुः । उल्लङ्घ्य नृपतिवचनं, प्राविशतामजितकरणौ तौ ।। २९।। विहितावगुण्ठनौ तौ, छन्नमटन्तौ महं च पश्यन्तौ । क्रोष्टुरवैः क्रोष्टारा-विव गानोत्को प्रजागीतैः ।।३०।। अवगणितभूपभीती, अगायतामतिमनोहरं गीतम् । तञ्च निशम्य जनास्ती, परिवर्मक्षिका मधुवत् ।।३१।। (युग्मम्) कावेताविति लोकै-आतुं कृष्टावगुण्ठनावथ तो । उपलक्षितौ नृपाज्ञा-विलोपकत्वादृशं निहतौ ।।३२।। lloll all lifal liall lirail llell lioall Jiroll Jiosil Iell isil ISI Ish Isl Isl ||all || llroll ||sil ५७० foll JainEducation internet 111 Mall Www.jainelibrary.org For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy