________________
Joi
उत्तराध्ययन
सूत्रम् ५७०
॥ चित्रसम्भूतीयllell नाम
त्रयोदशमध्ययनम्
|| 16
|sil
इतश्च रूपमनिन्द्यं, लावण्यमद्भुतं यौवनं च तो नव्यम् । प्राप्तौ श्वपचसुतौ स्मर-मधुसमयाविव युतौ बभतुः ।।२१।। वीणावेणुकलक्वण-सम्बन्धसुबन्धुरं च तौ गीतम् । गायन्तौ नृत्यन्तौ, जगतोपि मनो व्यपाहरताम् ।।२२।। अन्येद्युः पुरि तस्यां, मधूत्सवः प्रववृते महः प्रवरः । तत्राविगीतगीता, विनिर्ययुः पौरचञ्चर्यः ।। २३ ।। निरगान चञ्चरी तत्र, चित्रसम्भूतयोरपि प्रवरा । तत्र च जगतुर्गीतं, किन्नरमदहारि तो स्फीतम् ।। २४ ।। आकर्ण्य कर्णमधुरं, तद्गीतं विश्वकार्मणममन्त्रम् । त्यक्तान्यचश्मरीकाः, पौराः पौर्यश्च तत्र ययुः ।। २५ ।। सर्वस्मिन्नपि लोके, तद्गीतगुणेन मृगवदाकृष्टे । गातारोन्ये भूपं, व्यजिज्ञपनित्यमर्षवशात् ।। २६।। मातङ्गाभ्यां स्वामिन् !, गीतेनाकृष्य पौरलोकोयम् । सकलोपि कृतो मलिन-स्तत इत्यलपन्नृपः कोपात् ।। २७ ।। पुर्या प्रवेष्टुमनयो-नों देयं वेश्मनीव कुकुरयोः । तत आरभ्य वृकाविव, तो दूरमतिष्ठतां पुर्याः ।।२८।। तस्यां च पुरि प्रवरे, प्रवृत्तवति कौमुदीमहेऽनेयुः । उल्लङ्घ्य नृपतिवचनं, प्राविशतामजितकरणौ तौ ।। २९।। विहितावगुण्ठनौ तौ, छन्नमटन्तौ महं च पश्यन्तौ । क्रोष्टुरवैः क्रोष्टारा-विव गानोत्को प्रजागीतैः ।।३०।। अवगणितभूपभीती, अगायतामतिमनोहरं गीतम् । तञ्च निशम्य जनास्ती, परिवर्मक्षिका मधुवत् ।।३१।। (युग्मम्) कावेताविति लोकै-आतुं कृष्टावगुण्ठनावथ तो । उपलक्षितौ नृपाज्ञा-विलोपकत्वादृशं निहतौ ।।३२।।
lloll
all lifal liall lirail llell lioall Jiroll
Jiosil
Iell isil ISI
Ish
Isl Isl
||all
|| llroll
||sil
५७०
foll
JainEducation internet
111 Mall
Www.jainelibrary.org
For Personal & Private Use Only