________________
उत्तराध्ययन
सूत्रम्
३१८
Jain Education International
पृष्ठे गत्वा कुमारोऽथ, गाढमुष्ट्या जघान तम् । अवलिष्ट ततस्तूर्णं, कुमारमभिकुञ्जरः ।। ७४ ।। तत्पृष्ठस्थः स्वयं भ्राम्यन्, प्रहरंस्तं च मुष्टिभिः । चक्रभ्रमेणाभ्रमयत्, कुमारस्तु द्विपं चिरम् ।। ७५ । भ्रामं भ्रामं च निर्विण्णं, तं गजं सुलसाङ्गजः । आरुरोह महासत्वः, पारीन्द्र इव पर्वतम् ।। ७६ ।। वशीकृतद्विपं तं च वीक्ष्य सौधोपरि स्थितः । भूपो भुवनपालाख्यः, प्राज्यं विस्मयमानशे ।। ७७ ।। सूर्याचन्द्रमसौ तेज:- सौम्यत्वाभ्यां जयन्निव । कुमारः कोयमित्युर्वी - नाथोऽपृच्छच वेत्रिणम् ।। ७८ ।। वेत्री प्रोचे प्रभोऽमुष्य, वेद्मि नाहं कुलादिकम् । पठन् किन्तु कलाचार्य पार्श्वे दृष्टोस्त्ययं मया ।। ७९ ।। ततः पृष्टः कलाचार्य:, समाकार्य महीभृता । समभ्यर्थ्याभयं तस्य, वृत्तान्तं सर्वमब्रवीत् ।। ८० ।। ततस्तुष्टस्तमाह्वातुं, वेत्रिणं प्राहिणोनृपः । रिपोरपि गुणान् दृष्ट्वा, गुणरागी हि मोदते ! ।। ८१ ।। तेनाहूतः कुमारोऽपि, बद्ध्वालाने मतङ्गजम् । साशङ्कः क्ष्मापतेः पार्श्वे, ययौ लोकैः कृतस्तुतिः ।। ८२ ।। यावत्रनाम पञ्चाङ्ग-प्रणामेन स पार्थिवम् । तावदालिङ्गय भूपस्त-मुपावेशयदासने ।। ८३ ।। तं च पश्यन्नृपो दध्यौ, पुरुषो ह्ययमुत्तमः । एतादृशो भवेदस्मिन्विनयः कथमन्यथा ? ।। ८४ ।। यथा नमन्ति पाथोभिः, पाथोदा: फलदाः फलैः । नमन्ति विनयेनैव तद्वदुत्तमपुरुषाः । । ८५ । ध्यात्वेत्यादि नृपः प्रेम्णा, ताम्बूलादि समर्प्य च । तमित्यपृच्छदक्षत्व मस्ति कासु कलासु ते ? ।। ८६ ।। ततो व्रीडावशात्किञ्चिदजल्पति नृपाङ्गजे । गुरुः प्रोचेऽस्ति दक्षोऽसौ, कलासु सकलास्वपि ।। ८७ ।।
For Personal & Private Use Only
SSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSS
||७|| प्रमादाप्रमादनाम चतुर्थ
मध्ययनम्
३१८
www.jninelibrary.org