SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ Del Isil उत्तराध्ययन सूत्रम् ३१७ Noil Mail 16 || प्रमादाप्रमादनाम 6 चतुर्थ मध्ययनम् Woh Isil सप्तम्या तु भवेन्मूर्छा-ऽष्टम्यामुन्माद उल्वणः । नवम्यां प्राणसन्देहो, दशम्यां प्राणविच्युतिः ।।६०।।" तदसौ सुन्दरी मा स्म, म्रियतां मद्वियोगतः । ध्यात्वेत्यूचे कुमारस्तां, गिरा पीयूषकल्पया ।। ६१।। मृगाक्षि ! सुन्दराख्यस्य, राज्ञः शङ्खपुरेशितुः । प्रथमं नन्दनं नाम्ना-ऽगडदत्तमवेहि माम् ।।१२।। कलाचार्यान्तिके कर्तु, कलाभ्यासमिहागमम् । त्वत्सेवने तु नायान्ति, कला रुष्टा इवाङ्गनाः ।। ६३।। तदुत्सुकोऽपि नेदानीं, त्वया सङ्गन्तुमुत्सहे । इतो व्रजंस्तु हत्वा त्वां, गमिष्यामि न संशयः ।। ६४।। इत्याद्युक्त्वा कथञ्चित्तां, स्वस्थीकृत्य नृपाङ्गजः । जगाम गेहमुद्याना-त्तद्रूपाक्षिप्तमानसः ।। ६५।। अन्यदा भूपभूरश्वा-रूढो राजपथे व्रजन् । तुमुलं रोदसीकुक्षि-म्भरिं श्रुत्वेत्यचिन्तयत् ।। ६६।। किं चुक्षोभ पयोराशी- ज्वाल ज्वलनोऽथवा । वैरिसैन्यमुतायातं, तडिद्वा पतिता क्वचित् ! ।।६७।। ध्यायनेवं ददर्शकं, कुमारो मत्तदन्तिनम् । मूलादुन्मूलितालानं, पर्यटन्तमितस्ततः ।। ६८।। निषादिना परित्यक्तः, कुशिष्य इव सूरिणा । महाबलेः पादपातै-य॑ञ्चयन्निव मेदिनीम् ।। ६९।। मारयन् पशुमादीन्, गृहहट्टादि पातयन् । सोऽपि व्याल: क्षणात्काल, इवाभ्यागानृपाङ्गजम् ।। ७०।। (युग्मम्) तदा च लोकाः प्राकारा-गारादेरुपरि स्थिताः । मुञ्च मुञ्च व्यालमार्ग-मिति राजाङ्गजं जगुः ।। ७१।। कुमारस्तु हयं हित्वा, तूर्णमाह्वास्त हस्तिनम् । ततस्तं प्रति मत्तेभो, दधावे क्रोधविह्वलः ।। ७२।। उत्तरीयं पुरस्तस्य, कुमारः प्राक्षिपत्ततः । दन्तप्रहारांस्तत्रादा-द्रोषान्धः सिन्धुरस्तु सः ।।७३।। ||oll IGE | Isl lear || || || || ill ||roll Isl ||5| ||७|| Isil ||sl fell 16 llell lles 16 l l ||ll Hell Ilall Jain Education inte For Personal & Private Use Only le.la.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy