SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ Hel ||७|| प्रमादाप्रमादनाम ||l 6 चतुर्थ fol inall मध्ययनम् IIGl Illl lel || llsil llell || ||01 ||Gl 16ll III उत्तराध्ययन किन्तु सन्तो न भाषन्ते, सतोपि स्वगुणान् ह्रिया । इत्यसो मौनमाधत्ते, कुमारो गुणसेवधिः ।।८८।। सूत्रम् Ioll ||७| इति श्रुत्वा गुणास्तस्य, राज्ञि रोमाञ्चमञ्चति । उपदापाणयः पौरा-स्तत्राजग्मुः सहस्रशः ।। ८९।। ३१९ ते मुक्त्वा प्राभृतं नत्वा, नृपं चोपाविशन् पुरः । प्राभृतं तत्तु भूजानिः, कुमाराय ददौ मुदा ।। ९०।। अथ ते नागरा इत्थं, नरनाथं व्यजिज्ञपन् । स्वामित्रियं पूरी पूर्व-मासीत्स्वर्गपुरीसमा ।। ९१।। सा तस्करेण केनापि, मुष्यमाणा प्रतिक्षणम् । जातास्ति रोरसदन-प्राया तद्रक्ष रक्ष ताम् ।। १२ ।। ततोब्रवीत्पुरारक्ष-मेवं क्रुद्धो नराधिपः । रे ! सत्यपि त्वयि कथं, मुष्यते दस्युना पुरी ? ।। ९३।। पुरारक्षोऽवदद्देव !, भूयांसो दिवसा गताः । ममान्वेषयतश्चौरं, न तु प्राप करोमि किम् ? ।। ९४ ।। अत्रान्तरे नृपं नत्वा-ऽगडदत्तो व्यजिज्ञपत् । समादिशत मां स्वामिन् !, यथा गृह्णामि तस्करम् ।। ९५ ।। lall || 'सप्तभिर्वासरैश्चौरा-ऽलाभे त्वग्नौ विशाम्यहम् । ततोतिविस्मितः मापः, स्माह साधय कामितम् ! ।।१६।। || ततोभिनम्य भूजानि-मनुद्विग्नमनाः स्वयम् । बभ्राम भूपभूश्चौर-वीक्षायै परितः पुरीम् ।।९७ ।। मठप्रपादेवकुल-वेश्याशौण्डिकवेश्मसु । मालिकबूतकारादि-स्थानेषु विपिनेषु च ।। ९८।। प्रत्यहं कुर्वतस्तस्य, परिमोषिगवेषणम् । षड् दिनानि ययुः किन्तु, नाससाद स तं क्वचित् ।। ९९।। (युग्मम्) सप्तमेऽह्नि कुमारोऽथ, चिन्ता चान्तो व्यचिन्तयत् । मुधा सन्धां व्यधामेना-महं जीवितनाशिनीम् ! ।।१००।। ||७१. मध्ये सात दिनं चौरा-लाभेत्वग्नो विशाम्यहम् । इति ग सजक पुस्तके ।। ||61 || || || lol Nei Ioll ||sl ||७|| Isl ||७|| ||७|| Isll IIsl lel Hell ३१९ || lish llsil Neil Nel Nell ||s Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy