SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ३२० Msl| प्रमादाप्रमादनाम चतुर्थ मध्ययनम् ॥७॥ Mell Isil Moll Msll fol तत्तामादाय वामाक्षीं, क्वचिदन्यत्र याम्यहम् । यद्वा स्वयं प्रतिश्रुत्य, करोमि कथमन्यथा ? ।।१०१।। प्रतिज्ञापालनं वीर-नराणां हि महाव्रतम् । शिरश्छेदेऽपि तद्वीरः, स्वां प्रतिज्ञां न मुञ्चति ! ।। १०२।। ततः प्रतिज्ञानिर्वाहः, कार्य एव मयाधुना । ध्यात्वेत्यादि कुमारोगा-दपराह्वे पुरावहिः ! ।।१०३।। अधो रसालसालस्य, कस्यचित्संस्थितोऽथ सः । विद्याभ्रष्टः खेचरेन्द्र इवापश्यद्दिशोखिलाः ।। १०४।। अत्रान्तरे च तत्रैकः, परिव्राजक आययौ । त्रिदण्डकुण्डिकामाली, मुण्डमौलिमहाबलः ।। १०५ ।। रक्ताक्षं हस्तिहस्ताभ-हस्तं कर्कशकुन्तलम् । रौद्राकारं दीर्घजङ्घ-मजिनोद्वद्धपिण्डिकम् ।। १०६।। तं वीक्ष्य मापभूइँन-ममीभिर्देहलक्षणैः । तस्करोयमिति ध्यायन्, परिव्राजेत्यभाषत ।। १०७।। (युग्मम्) कोसि त्वं हेतुना केन, चिन्ता चान्तश्च दृश्यसे ? । ततः कुमारो धिषणा-धिषणस्तमदोवदत् ।। १०८।। दारिद्र्यविद्रुतः शून्य-स्वान्तः स्वामिन् ! भ्रमाम्यहम् । परं पराभवस्थानं, विशां दारिद्रयमेव हि ! ।। १०९।। अद्य छिनद्मि ते दौःस्थ्य-मित्यूचेऽथ त्रिदण्डिकः । सोप्यूचे सर्वमिष्टं मे, भावि युष्मत्प्रसादत: ! ।। ११०।। तदा चोरुनभोमार्गो-लङ्घनोत्थश्रमादिव । पश्चिमाम्भोनिधौ तूर्णं, मजति स्म नभोमणिः ।। १११।। ततोऽर्ककान्तविश्लेषो-त्पन्नशोकभरैरिव । दिगङ्गनासु मालिन्य-मुपेतासु तमोभरैः ।। ११२।। कोशात्कृपाणमाकृष्य, बद्ध्वा परिकरं च सः । प्रोचे कुमारमे।हि, यथा कुर्वे तवेहितम् ! ।। ११३ ।। (युग्मम्) 1161 Isll II Moll lil 16 ॥ll lish Iel leel Moll Jain Education interlealhar For Personal & Private Use Only ||ollow.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy