________________
उत्तराध्ययन
सूत्रम् ५१४
दशम
Poll
Illl
fol
Mall ||sil
llol foll
Isi
देशप्रत्यन्तवासिनश्चौराः, 'मिलक्खुअत्ति' म्लेच्छा अव्यक्तवाचो यदुक्तं आर्य वधार्यते, ते च शकयवनादिदेशोद्भवाः । येषु द्रुमपत्रकनाम
धर्माधर्मगम्यागम्यभक्ष्याभक्ष्यादिज्ञानविकलेषु पशुप्रायेष्ववाप्यापि मानुष्यं जन्तुर्न कञ्चिदप्यर्थ साधयतीति । अतः समयमपीत्यादि का प्राग्वत् ।।१६।।
lol मध्ययनम् लभ्रूणवि आरिअत्तणं, अहीणपंचिंदिअया हु दुल्लहा । विगलिंदिअया हु दीसइ, समयं गोयम मा पमायए ।।१७।।। ____ व्याख्या - इत्थमतिदुर्लभमप्यार्यत्वं लब्ध्वा अहीनपञ्चेन्द्रियता हुरवधारणे भिन्नक्रमश्च ततो दुर्लभेव, कुतः ? इत्याह-विकलानि । ॥ रोगादिभिरुपहतानीन्द्रियाणि येषां ते तथा तद्भावो विकलेन्द्रियता, हुरितिनिपातो निपातानामनेकार्थत्वाद्वाहुल्यवाचकस्ततश्च यतो बाहुल्येन ॥ IMIM विकलेन्द्रियता दृश्यते, इत्यहीनपञ्चेन्द्रियता दुर्लभैवेति । समयमित्यादि प्राग्वत् ।।१७।। i अहीणपंचंदिअत्तंपि से लहे, उत्तमधम्मसुई हु दुल्लहा । कुतित्थिनिसेवए जणे, समयं गोयम मा पमायए ।।१८।।
व्याख्या - कथमप्यहीनपञ्चेन्द्रियत्वमपि स जन्तुर्लभेत, तथाप्युत्तमधर्मश्रुतिस्तत्वश्रवणात्मिका, हुरवधारणे भिन्नक्रमश्च, ततो दुर्लभैव । | Gl Is किमिति ? यतः कुतीथिनिषेवकः शाक्यादिपाखण्डिपर्युपासको जनो लोकः, कुतीथिनो हि लाभार्थिनो यदेव प्राणिनां प्रियं तदेवोपदिशन्ति, is तत्तीर्थकराणामप्येवंविधत्वात् । उक्तञ्च - "सत्कारयशोलाभा-र्थिभिश्च मूरिहान्यतीर्थकरैः । अवसादितं जगदिदं, प्रियाण्यपथ्यान्युपदिशद्भिः ॥ II ।।१।।" इति सुकरैव तेषां सेवा, तत्सेविनां च कुत उत्तमधर्मश्रुतिः ? ततः समयमित्यादि प्राग्वत् ।।१८।।
lol
Nell
llell
||
Illl
||
le
Ie1
५१४
Jel
lisil lil
||oll
For Personal Private Use Only