SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ ursa Iol उत्तराध्ययन सूत्रम् Troll lifoll ५१५ Worl ||sil ||sil Gll Iel ||७|| Usil all Mail 161 llol लभ्रूणवि उत्तमं सुईं, सद्दहणा पुणरवि दुल्लहा । मिच्छत्तनिसेवए जणे, समयं गोयम मा पमायए ।। १९।। दुमपत्रकनाम व्याख्या - लब्ध्वापि उत्तमां श्रुतिं जिनप्रणीतधर्मश्रवणरूपां, श्रद्धानं तत्त्वरुचिरूपं पुनरपि दुर्लभं । तत्र हेतुमाह मिथ्यात्वमतत्वे तत्वमिति I दशमMell प्रत्ययः तन्निषेवते यः स मिथ्यात्वनिषेवको जनोऽनादिभवाभ्यासाद्गुरुकर्मत्वाञ्च प्रायस्तत्रैव प्रवृत्तेरतः समयमित्यादि प्राग्वत् ।।१९।। मध्ययनम् lall धम्मपि हु सद्दहंतया, दुल्लहया कारण फासया । इह कामगुणेसु मुच्छिआ, समयं गोयम मा पमायए ।।२०।। व्याख्या - धर्म प्रस्तावात्सर्वज्ञोक्तं, अपिभिन्नक्रमः, हुर्वाक्यालङ्कारे, ततः 'सद्दहतयत्ति' श्रद्दधतोपि कर्तुमभिलषतोपि दुर्लभका: कायेन अङ्गेन ॥ o स्पर्शकाः कर्तारः, हेतुमाह-इह जगति कामगुणेषु शब्दादिषु मूर्छिता गृद्धा जन्तव इति शेषः, प्रायेण हि रोगिणामपथ्यमिवाहितकारिणोप्यनुकूला ॥6॥ विषयाः प्राणिनां प्रियाः स्युरित्यतो दुरापां धर्मसामग्रीमवाप्य समयमपि गौतम ! मा प्रमादीरिति सूत्रपञ्चकार्थः ।। २० ।। किञ्च सति देहसामर्थे । 6 धर्मस्पर्शनेति तदनित्यताकथनेनाप्रमादोपदेशं सूत्रषट्केनाह - परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते । से सोअबले अ हायइ, समयं गोयम मा पमायए ।। २१।। व्याख्या - परिजीर्यति सर्वप्रकारैर्वयोहानिमनुभवति ते तव शरीरमेव जरादिभिरभिभूयमानतया अनुकम्प्यमिति शरीरकं । केशाका MS पाण्डुरकाः, पूर्वं जनमनोनयनहारिणोत्यन्तं श्यामा अपि भूत्वा साम्प्रतं वयःपरिणामात् शुक्ला भवन्ति ते तव पुनस्ते शब्दोपादानं । ५१५ Illl Tell llll Je lIsll llel ||ll Ie1 Jell Jell JoinEducation Internation For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy