________________
पछा ||sil
उत्तराध्ययन
सूत्रम् ५१६
दशम
lol Nell
lol
6 भिन्नवाक्यत्वाददुष्टं । तथा से इति' तत् यत् पूर्वमभूत् श्रोत्रबलं कर्णबलं दरादपि शब्दोपादानरूपं, च: समुञ्चये, हीयते जरातः स्वयमपैति । अत: । द्रमपत्रकनाम | शारीरसामर्थ्यस्यास्थिरत्वात्समयमित्यादि प्राग्वत् ।। २१।।
मध्ययनम् परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते । से चक्खुबले अ हायई, समयं गोयम मा पमायए ।। २२।। परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते । से घाणबले अ हायई, समयं गोयम मा पमायए ।।२३।। परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते । से जिब्भबले अ हायई, समयं गोयम मा पमायए ।।२४।। परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते । से फासबले अ हायई, समयं गोयम मा पमायए ।। २५ ।। परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते । से सव्वबले अ हायई, समयं गोयम मा पमायए ।।२६।।
व्याख्या - इदमपि सूत्रपञ्चकं प्राग्वद् ज्ञेयं, नवरं 'सव्वबलेत्ति' सर्वेषां करचरणाद्यवयवानां बलं स्वस्वव्यापारसामर्थ्य इह च प्रथम 6 श्रोत्रोपादानं तद्भावे शेषेन्द्रियाणां सद्भावेन पटुतरत्वेन च प्राधान्यादिति सूत्रषट्कार्थः ।। २२-२६।।
जरातः शरीरा शक्तिरूक्ता, अथ रोगेभ्यस्तामाहअरई गंडं विसूईआ, आयंका विविहा फुसंति ते । विवडइ विद्धंसइ ते सरीरयं, समयं गोयम मा पमायए ।। २७।।।
Nell व्याख्या - अरतिर्वातादिजनितश्चित्तोद्वेगः, गण्डं गडुः, विसूचिका अजीर्णविशेषः, आतङ्काः सद्योघातिनो रोगविशेषाः, विविधा बहुप्रकाराः
Jell
Nel
Ifoll
IIsl
Mel
16ll
Isil
ller
Ill
llel 16ll
le
116ll
Jeel
Heall
Jain Education intellional
For Personal & Private Use Only
llell www.jainelibrary.org