SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ ||ol wood उत्तराध्ययन सूत्रम् ५१७ Nor llel lel lol lel lol || nा स्पृशन्ति ते तव शरीरमिति शेषः । ततश्च 'विवडइत्ति' विशेषेण पतति बलोपचयादपैति, विध्वस्यति जीवमुक्तमधः पतति ते शरीरकमतो यावजरा l द्रुमपत्रकनाम Gl 16 रोगाश्च गात्रं न जर्जरयन्ति तावत्समयमित्यादि प्राग्वत् । केशपाण्डुरत्वादि जराचिह्न, रोगाश्च, यद्यपि गौतमे न सम्भवन्ति, तथापि दशम ial मध्ययनम् il तनिश्रयाशेषशिष्यप्रतिबोधार्थत्वाददुष्टमिदमिति सूत्रार्थः ।। २७ ।। अथ यथा अप्रमादो विधेयस्तथाह - || वुच्छिंद सिणेहमप्पणो, कुमुअंसारइ वा पाणि । से सव्वसिणेहवज्जिए, समयं गोयम मा पमायए ।। २८ ।।। व्याख्या - व्युच्छिन्द्धि अपनय स्नेहं मद्विषयमभिष्वङ्ग, आत्मनः स्वस्य, किमिव किं ? कुमुदमिव चन्द्रविकासिकमलमिव 'सारइअंति' IIT Me सूत्रत्वाच्छरदिभवं शारद, वाशब्द उपमार्थो भित्रक्रमश्च प्राग योजितः, पानीयं जलं, ततश्च कुमुदं यथा प्रथमं जलमग्नमपि जलं विहाय वर्त्तते, डा तथा त्वमपि विरसं सृष्टमपि मद्विषयं स्नेह छिन्द्धि, छित्वा 'से' इति ततः सर्वस्नेहवर्जितः सन् समयमपि गौतम मा प्रमादी: । इह च Nell a शारदपदोपादानं शारदजलस्येव स्नेहस्याप्यतिमनोरमत्वसूचनार्थमिति सूत्रार्थः ।। २८।। किञ्च - चिमचा धणं च भारिश्र, पव्वइओ हि सि अणगारिअं । मा वंतं पुणोवि आविए, समयं गोयम मा पमायए ।। २९।।। Ilall व्याख्या - त्यक्त्वा परिहत्य धनं चतुष्पदादि, च शब्दो भिन्नक्रमस्ततो भार्यां च त्यक्त्वा, प्रव्रजितः प्रतिपनो हिर्यस्मात् 'सित्ति' । का सूत्रत्वादकार लोपे असि वर्त्तसे अनगारितां मुनित्वं, अतो मा वान्तं उद्गीर्णं पुनरपि भूयोपि 'आविएत्ति' आपिबेः । किन्तु समयमित्यादि प्राग्वदिति ॥ ||Gl is सूत्रार्थः ।। २९।। कथं वान्तापानं न स्यादित्याह - ved llell foll Moll llell lel llell lall foll ५१७ Mall llel Jan Education internal For Personal & Private Use Only 11AMww.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy