________________
द्रमपत्रकनाम
उत्तराध्ययन
सूत्रम् ५१३
दशम
sil
मध्ययनम
Isi
Isi
व्याख्या - पञ्चेन्द्रिया उत्तरत्र देवनारकयोरभिधास्यमानत्वान्मनुष्यत्वस्य च दुर्लभतया प्रक्रान्तत्वात्तिर्यञ्च एवेह गृह्यन्ते, 'सत्तट्ठत्ति' सप्त वा Mon अष्ट वा सप्ताष्टानि भवग्रहणानि जन्मोपादानानि, तत्र सप्त भवाः सङ्ख्यातायुषि, अष्टमस्त्वसङ्ख्यातायुषीति ।।१३।।
देवे नेरइए अइगओ, उक्कोसं जीवो उ संवसे । इक्किक्कभवग्गहणे, समयं गोयम मा पमायए ।।१४।।
व्याख्या - देवानरयिकांश्चातिगत उत्कर्षतो जीव: संवसेत् एकैकभवग्रहणं, अत: समयमपि गौतम ! मा प्रमादीरिति सूत्रदशकार्थः ।।१४।। Is उक्तमेवार्थमुपसंहरनाह - l एवं भवसंसारे, संसरइ सुभासुभेहिं कम्मेहिं । जीवो पमायबहुलो, समयं गोयम मा पमायए ।।१५।।
|| व्याख्या - एवमुक्तन्यायेन भवास्तिर्यगादिजन्मान्येव संसारो भवसंसारस्तस्मिन्, संसरति पर्यटति, शुभाशुभैः कर्मभिः | IS पृथ्वीकायादिभवहेतुभिः, जीवः प्रमादबहुलोऽत: समयमपीत्यादि प्राग्वदिति सूत्रार्थः ।।१५।। इत्थं नृत्वदौर्लभ्यमुक्तमथ तदवाप्तावपि ॥ MS उत्तरोत्तरगुणा दुर्लभा एवेति सूत्रपञ्चकेनाह - || लभ्रूणवि माणुसत्तणं, आरिअत्तं पुणरवि दुल्लहं । बहवे दसुआ मिलक्खुआ, समयं गोयम मा पमायए ।।१६।।
व्याख्या - लब्ध्वापि कथञ्चिन्मानुषत्वं, आर्यत्वं, मगधाद्यार्यदेशोत्पत्तिरूपं पुनरपि भूयोपि दुर्लभं । कुत एवमित्याह-यतो बहवो दस्यवो
lel
real
ell
llell lifoll
16
lish
५१३
16
Gll lish Isll
Jell Jain Eco
Isll Meall
For Personal Private Use Only