SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ द्रमपत्रकनाम उत्तराध्ययन सूत्रम् ५१३ दशम sil मध्ययनम Isi Isi व्याख्या - पञ्चेन्द्रिया उत्तरत्र देवनारकयोरभिधास्यमानत्वान्मनुष्यत्वस्य च दुर्लभतया प्रक्रान्तत्वात्तिर्यञ्च एवेह गृह्यन्ते, 'सत्तट्ठत्ति' सप्त वा Mon अष्ट वा सप्ताष्टानि भवग्रहणानि जन्मोपादानानि, तत्र सप्त भवाः सङ्ख्यातायुषि, अष्टमस्त्वसङ्ख्यातायुषीति ।।१३।। देवे नेरइए अइगओ, उक्कोसं जीवो उ संवसे । इक्किक्कभवग्गहणे, समयं गोयम मा पमायए ।।१४।। व्याख्या - देवानरयिकांश्चातिगत उत्कर्षतो जीव: संवसेत् एकैकभवग्रहणं, अत: समयमपि गौतम ! मा प्रमादीरिति सूत्रदशकार्थः ।।१४।। Is उक्तमेवार्थमुपसंहरनाह - l एवं भवसंसारे, संसरइ सुभासुभेहिं कम्मेहिं । जीवो पमायबहुलो, समयं गोयम मा पमायए ।।१५।। || व्याख्या - एवमुक्तन्यायेन भवास्तिर्यगादिजन्मान्येव संसारो भवसंसारस्तस्मिन्, संसरति पर्यटति, शुभाशुभैः कर्मभिः | IS पृथ्वीकायादिभवहेतुभिः, जीवः प्रमादबहुलोऽत: समयमपीत्यादि प्राग्वदिति सूत्रार्थः ।।१५।। इत्थं नृत्वदौर्लभ्यमुक्तमथ तदवाप्तावपि ॥ MS उत्तरोत्तरगुणा दुर्लभा एवेति सूत्रपञ्चकेनाह - || लभ्रूणवि माणुसत्तणं, आरिअत्तं पुणरवि दुल्लहं । बहवे दसुआ मिलक्खुआ, समयं गोयम मा पमायए ।।१६।। व्याख्या - लब्ध्वापि कथञ्चिन्मानुषत्वं, आर्यत्वं, मगधाद्यार्यदेशोत्पत्तिरूपं पुनरपि भूयोपि दुर्लभं । कुत एवमित्याह-यतो बहवो दस्यवो lel real ell llell lifoll 16 lish ५१३ 16 Gll lish Isll Jell Jain Eco Isll Meall For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy