SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ दमपत्रकनाम उत्तराध्ययन सूत्रम् ५१२ दशम Prak मध्ययनम् ||ll leel Iol वाउक्कायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखाईयं, समयं गोयम मा पमायए ।।८।। व्याख्या - इदं सूत्रत्रयं पृथ्वीसूत्रवड्याख्येयम् ।।६।।७।।८।। वणस्सइकायमइगओ, उक्कोसं जीवो उ संवसे । कालमणंतं दुरंतं, समयं गोयम मा पमायए ।।९।। व्याख्या - इदमपि प्राग्वत्, नवरं-अनन्तं अनन्तोत्सर्पिण्यवसर्पिणीरूपं, साधारणापेक्षञ्चैतत् । दुष्टः अन्तोऽस्येति दुरन्तस्तं, एतदपि ! साधारणापेक्षमेव । ते ह्यत्यन्ताल्पबोधत्वेन तत उद्वृत्ता अपि न प्रायो विशिष्टं मानुषादिभवमाप्नुवन्ति ।।९।। बेइंदिअकायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखिज्जसण्णिअं, समयं गोयम मा पमायए ।।१०।। तेइंदियकायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखिज्जसण्णिअं, समयं गोयम मा पमायए ।।११।। चउरिंदियकायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखिज्जसण्णिअं, समयं गोयम मा पमायए ।।१२।। व्याख्या - इदमपि सूत्रत्रयं स्पष्टं, नवरं-कालं 'संखिजसण्णिअंति' सङ्ख्येयसञ्जितं सङ्ख्यातवर्षसहस्रात्मकम् ।।१०।।११।।१२।। 160 पंचिंदियकायमइगओ, उक्कोसं जीवो उ संवसे । सत्तभवग्गहणे, समयं गोयम मा पमायए ।।१३। Is Mer foll llsil ||७|| Isl Mal ५१२ Jos lIsl Jan Education international For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy