________________
दमपत्रकनाम
उत्तराध्ययन
सूत्रम् ५१२
दशम
Prak
मध्ययनम्
||ll leel
Iol
वाउक्कायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखाईयं, समयं गोयम मा पमायए ।।८।। व्याख्या - इदं सूत्रत्रयं पृथ्वीसूत्रवड्याख्येयम् ।।६।।७।।८।। वणस्सइकायमइगओ, उक्कोसं जीवो उ संवसे । कालमणंतं दुरंतं, समयं गोयम मा पमायए ।।९।।
व्याख्या - इदमपि प्राग्वत्, नवरं-अनन्तं अनन्तोत्सर्पिण्यवसर्पिणीरूपं, साधारणापेक्षञ्चैतत् । दुष्टः अन्तोऽस्येति दुरन्तस्तं, एतदपि ! साधारणापेक्षमेव । ते ह्यत्यन्ताल्पबोधत्वेन तत उद्वृत्ता अपि न प्रायो विशिष्टं मानुषादिभवमाप्नुवन्ति ।।९।।
बेइंदिअकायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखिज्जसण्णिअं, समयं गोयम मा पमायए ।।१०।। तेइंदियकायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखिज्जसण्णिअं, समयं गोयम मा पमायए ।।११।। चउरिंदियकायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखिज्जसण्णिअं, समयं गोयम मा पमायए ।।१२।।
व्याख्या - इदमपि सूत्रत्रयं स्पष्टं, नवरं-कालं 'संखिजसण्णिअंति' सङ्ख्येयसञ्जितं सङ्ख्यातवर्षसहस्रात्मकम् ।।१०।।११।।१२।। 160
पंचिंदियकायमइगओ, उक्कोसं जीवो उ संवसे । सत्तभवग्गहणे, समयं गोयम मा पमायए ।।१३।
Is
Mer
foll llsil
||७|| Isl
Mal
५१२
Jos
lIsl
Jan Education international
For Personal & Private Use Only