________________
॥७॥ el
द्रमपत्रकनाम
सूत्रम् ५११
दशम
liall
llel
||sil
मध्ययनम्
Poll
Hell
IN
libil
16 तत्कालापेक्षया पूर्वं कृतं विहितं तत् विधुननोपायमाह-समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ।।३।। न च पुनर्तृत्वावाप्तौ धर्मोद्यम: कि ॥ 6 करिष्यत इति ध्येयं, यतः -
दुलहे खलु माणुसे भवे, चिरकालेणवि सव्वपाणिणं । गाढा य विवाग कम्मुणो, समयं गोयम मा पमायए ।।४।। ___व्याख्या - दुर्लभो दुष्प्रापः खलुविशेषणे, अपुण्यानामिति विशेषयति, मानुषो मनुष्यसम्बन्धीभवो जन्म, चिरकालेनापि प्रभूतकालेनापि, l - आस्तां स्वल्पकालेनेत्यपिशब्दार्थः, सर्वप्राणिनां सर्वजीवानां । कुत इत्याह-गाढा विनाशयितुमशक्याः, च इति यस्मात्, विपाका उदयाः कर्मणां ॥ MM नरगतिविघातिप्रकृतिरूपाणां, यत एवमतः समयमपीत्यादि प्राग्वदिति सूत्रार्थः ।। ४ ।। कथं पुनर्मनुजत्वं दुर्लभमिति सूत्रदशकेनाह -
पुढविक्कायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखाईयं, समयं गोयम मा पमायए ।।५।।
व्याख्या - पृथिवीकायमतिगतः प्राप्त: 'उक्कोसंति' उत्कर्षतो जीवः, तुः पूरणे, संवसेत्तद्रूपतयैवावतिष्ठते, कालं सङ्ख्यातीतं असङ्ख्येयोत्सर्पिण्यवसर्पिणीरूपं, अत: समयमपीत्यादि प्राग्वत् ।।५।।
आउक्कायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखाईयं, समयं गोयम मा पमायए ।।६।। तेउक्कायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखाईयं, समयं गोयम मा पमायए ।।७।।
lisil Isil
Poll |all Nel
16॥
llsil ||sil lll 16
Mel lell
lell
५११
Ill
llsil
llell lel olla
Jain Edicion n
For Personal & Private Use Only
Www.jainelibrary.org