________________
उत्तराध्ययन
सूत्रम् ५१०
||sil दशमSH मध्ययनम्
lal
16 तथा चोक्तं वाचकमुख्यैः – “परिभवसि किमिति लोकं, जरसा परिजर्जरीकृतशरीरम् । अचिरात्त्वमपि भविष्यसि, यौवनगर्वं किमुद्वहसि ? ॥१॥" तदेवं जीवितयौवनयोरनित्यतां ज्ञात्वा प्रमादो न विधेय इति सूत्रार्थः ।।१।। भूयोप्यायुष एवानित्यत्वमाह -
कुसग्गे जह ओसबिंदुए, थोवं चिट्ठइ लंबमाणए । एव मणुआण जीविअं, समयं गोयम मा पमायए ।।२।।
व्याख्या - कुशाग्रे यथा अवश्यायबिन्दुकः शरत्कालभाविश्लक्ष्णवर्षबिन्दुः, स्वार्थे कप्रत्ययः, स्तोकमल्पं कालमिति शेषः, तिष्ठति । लम्बमानको मनाग् निपतन् । बद्धास्पदो हि कालान्तरमपि क्षमतेत्येवं विशिष्यते, एवमनुजानामीत्यादि प्राग्वदिति सूत्रार्थः ।।२।। ॥ उक्तार्थमुपसंहरन्नुपदेशमाह -
|| इइ इत्तरि अंमि आउए, जीविअए बहुपञ्चवायए । विहुणाहि रयं पुरेकडं, समयं गोयम मा पमायए ।।३।।
||all व्याख्या - इत्युक्तन्यायेन इत्वरे स्वल्पकालभाविनि “एति उपक्रमहेतुभिरनपवर्त्यतया यथाबद्धं तथैवानुभवनीयतां गच्छतीति आयुः" Mel तञ्चैवं निरुपक्रममेव तस्मिन्, तथा अनुकम्पितं जीवितं जीवितकं, च शब्दस्य गम्यत्वात्तस्मिंश्च, अर्थात् सोपक्रमायुषि, बहवः प्रभूताः प्रत्यपाया Me नाशहेतवोऽध्यवसायादयो यस्मिंस्तत्तथा तस्मिन् । अनेन चानुकम्प्यत्वे हेतुः सूचितः, एवञ्चोक्तरूपद्रुमपत्रदृष्टान्त-जलबिन्दुदृष्टान्ताभ्यां । ॥ मनुजायुनिरुपक्रम सोपक्रमं च तुच्छमित्यतोस्यानित्यतां ज्ञात्वा 'विहुणाहित्ति' विधुनीहि जीवात् पृथक्कुरु, रजः कर्म, 'पुरेकडंति' पुरा |
तं जीवित अनेन चानुपाहित्ति
tell llelil
lish
Jell
||slil llell
५१०
ler
in Estonia
For Personal Private Use Only