________________
उत्तराध्ययन
सूत्रम्
९३३
तातं नत्वा निजं सौधं गते पार्श्वे प्रसेनजित् । प्रभावत्या समं गत्वाऽश्वसेननृपमानमत् ।। २५२ ।। तं चाश्वसेनोऽभ्युत्थाय समालिङ्गय च निर्भरम् । कुशलं ते स्वयं चेह, किमागा इति पृष्टवान् ? ।। २५३ ।। सोऽवादीद्यस्य पाता त्वं, न तस्याऽकुशलं क्वचित् । इह त्वागां महाराज !, त्वां प्रार्थयितुमात्मना ।। २५४ । नाम्ना प्रभावती मेऽसौ सुता श्रीपार्श्वहेतवे । गृह्यतां देव याचा मे मा भून्मोघा त्वयि प्रभौ ।। २५५ ।। राजा जगौ कुमारोसौ, विरक्तोऽस्ति सदा भवात् । तथाप्युद्वाहयिष्यामि, बलात्तं तव तुष्टये ।। २५६ ।। इत्युदित्वा समं तेन, गत्वा पार्श्वान्तिकं नृपः । इत्यूचे वत्स ! राज्ञोऽस्य, सुताऽसौ परिणीयताम् ।। २५७ ।। बाल्यादपि विरक्तोसि, भववासात्तथापि हि । मान्यमेतन्मम वचो, दाक्षिण्याम्भोनिधे ! त्वया ।। २५८ ।। इत्यश्वसेनोव्र्वशेन, पार्श्वः साग्रहमीरितः । भोक्तुं भोगफलं कर्म, परिणिन्ये प्रभावतीम् ।। २५९ ।। क्रीडागिरिसरिद्वापी-वनादिषु तया समम् । रममाणो विभुर्नित्य-मतिचक्राम वासरान् ।। २६० ।। गवाक्षस्थोऽन्यदा स्वामी, पुरीं पश्यन्ददर्श सः । बहिर्यातो बहून्पुष्प पटलीपाणिकान् जनान् ।। २६१ । । इत्यपृच्छच पार्श्वस्थान्, पार्श्वः कोऽद्य महो महान् ? । पुर्या निर्याति यदसौ, जवनः सकलो जनः ।। २६२ ।। ततः कोऽपि जगौ स्वामिन् !, नोत्सवः कोऽपि विद्यते । बहिः किन्त्वागतोऽस्तीह, कठाह्नस्तापसाग्रणीः ।। २६३ ।।
७१ वेगवान् इत्यर्थः ।
Jain Education International
For Personal & Private Use Only
...............................
केशिगीत
मीयनाम
त्रयोविंशमध्ययनम्
९३३
www.jainelibrary.org