SearchBrowseAboutContactDonate
Page Preview
Page 974
Loading...
Download File
Download File
Page Text
________________ MET उत्तराध्ययन सूत्रम् ९३२ isl ial केशिगौतis मीयनाम त्रयोविंशis मध्ययनम् i lal Nell Idol Ish वेत्रिणा वेदितश्चान्तः-सभं गत्वाऽनमत्प्रभुम् । तन्मोचितकुठारश्च, भूयो नत्वैवमब्रवीत् ।। २३९ ।। सर्वसहोसि तन्नाथ !, मन्तुमेनं क्षमस्व मे । अभयं देहि भीतस्य, प्रसीदादत्स्व मे रमाम् ! ।। २४०।। ऊचे श्रीपार्श्वनाथोऽपि, सन्तु श्रेयांसि ते कृतिन् ! । भुक्ष्व राज्यं निजं मास्म-भेषीमवं कृथाः पुनः ! ।। २४१।। तथेति प्रतिपन्नं तं, जिनेन्द्रो बह्वमानयत् । कुशस्थलपुरस्याभू-द्रोधमुक्तिस्तदा क्षणात् ।। २४२।। अथाज्ञया प्रभोर्गत्वा, पुरान्तः पुरुषोत्तमः । प्रसेनजिन्नृपायोचे, तां वार्ता प्रीतचेतसे ।। २४३।। ततः प्रभावती कन्या-मुपादायोपदामिव । गत्वा प्रसेनजिन्नत्वा, जिनमेवं व्यजिज्ञपत् ।। २४४।। यथा स्वयमिहागत्या-न्वग्रहीर्मा जगत्पते ! । परिणीय तथा पुत्री-मिमामनुगृहाण मे ।। २४५।। चिरकालीनरागासौ, त्वयि नान्यं समीहते । तनिसर्गकृपालोऽस्यां, विशेषात्कृपो भव ।। २४६।। स्वाम्यूचेऽहं नृप ! त्रातुं, त्वामागां पितुराज्ञया । नतूद्वोढुं तव सुतां, तदलं वात्तर्याऽनया ।। २४७।। दध्यौ प्रसेनजिन्नायं, मानयिष्यति मदिरा । अश्वसेनोपरोधात्त-न्मानयिष्याम्यदोऽमुना ।। २४८।। तेनेति ध्यायता साकं, सख्यं निर्माप्य सुस्थिरम् । सत्कृत्य बहुधा स्वामी, व्यसृजद्यवनं नृपम् ।। २४९।। विसृज्यमानः प्रभुणा, कुशस्थलपतिः पुनः । इत्यूचे श्रीअश्वसेनं, नन्तुमेष्याम्यहं विभो ! ।। २५०।। तत ओमित्युक्तवता, श्रीपार्श्वस्वामिना समम् । वाराणसी नृपः सोऽगा-त्सहादाय प्रभावतीम् ।। २५१।। lel 61 el 161 I NEN IMel lol Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy